Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16174
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tā etā nava bahiṣpavamānyaḥ // (1) Par.?
tāṣ ṣaḍ bṛhatyaḥ // (2) Par.?
ṣaḍ u mṛtyor mukhāny ṛtava eva // (3) Par.?
atha ha vā etāni mṛtyor mukhāni bṛhaty eva prativibhavitum arhati nānyac chandaḥ // (4) Par.?
sa bṛhatyaivartor mukham apidadhāti bṛhatyartor bṛhatyartoḥ // (5) Par.?
sa yathā samena viṣamam atītya pratyavekṣetaivam evaitaṃ mṛtyuṃ parāṅ atītya pratyavekṣate // (6) Par.?
tam etaṃ trivṛtaṃ vajram upapravartayanti // (7) Par.?
sa eṣo 'har ahar imān lokān anuvartate // (8) Par.?
taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti // (9) Par.?
ūrdhvo hy ayam agnir dīpyate tiryaṅṅ ayaṃ vāyuḥ pavate 'rvāṅ asāv ādityas tapati // (10) Par.?
ta ete 'nimeṣam anyonyam īkṣante // (11) Par.?
katham eteṣv evaṃ satsu daivāsuraṃ syād iti // (12) Par.?
eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda // (13) Par.?
Duration=0.022638082504272 secs.