UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16174
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tā etā nava bahiṣpavamānyaḥ // (1)
Par.?
tāṣ ṣaḍ bṛhatyaḥ // (2)
Par.?
ṣaḍ u mṛtyor mukhāny ṛtava eva // (3)
Par.?
atha ha vā etāni mṛtyor mukhāni bṛhaty eva prativibhavitum arhati nānyac chandaḥ // (4)
Par.?
sa bṛhatyaivartor mukham apidadhāti bṛhatyartor bṛhatyartoḥ // (5)
Par.?
sa yathā samena viṣamam atītya pratyavekṣetaivam evaitaṃ mṛtyuṃ parāṅ atītya pratyavekṣate // (6)
Par.?
tam etaṃ trivṛtaṃ vajram upapravartayanti // (7)
Par.?
sa eṣo 'har ahar imān lokān anuvartate // (8)
Par.?
taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti // (9)
Par.?
ūrdhvo hy ayam agnir dīpyate tiryaṅṅ ayaṃ vāyuḥ pavate 'rvāṅ asāv ādityas tapati // (10)
Par.?
ta ete 'nimeṣam anyonyam īkṣante // (11)
Par.?
katham eteṣv evaṃ satsu daivāsuraṃ syād iti // (12) Par.?
eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda // (13)
Par.?
Duration=0.022638082504272 secs.