Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16175
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhuḥ sa vādya yajeta sa vānyaṃ yājayed yaś catuṣṭomena yājayan sarvastomena yājayati // (1) Par.?
navaitā bahiṣpavamānyo bhavanti // (2) Par.?
tāsāṃ saptaviṃśatiḥ padāni // (3) Par.?
tena triṇavaṃ stomaṃ nāntaryanti // (4) Par.?
navaivaitā bahiṣpavamānyo bhavanti // (5) Par.?
caturviṃśatyakṣarā gāyatrī // (6) Par.?
tat trayastriṃśat // (7) Par.?
tena trayastriṃśaṃ stomaṃ nāntaryanti // (8) Par.?
etad vai catuṣṭomena yājayan sarvastomena yājayati // (9) Par.?
yo vai stomānām avamaṃ paramaṃ veda gacchati paramatām // (10) Par.?
trivṛd vāva stomānām avamas trivṛt paramaḥ // (11) Par.?
tad u hovāca prakur vārṣṇas trivṛtaṃ stomaṃ trayastriṃśaṃ bhavantam apaśyam // (12) Par.?
tasmād ahaṃ paramatām agaccham iti // (13) Par.?
gacchati paramatāṃ ya evaṃ veda // (14) Par.?
atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda // (15) Par.?
svayamabhicarito vāva sa yam evaṃvid dveṣṭi yo vaivaṃvidaṃ dveṣṭīti // (16) Par.?
eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate // (17) Par.?
tasya na bhūtyā alpikeva canāśāsti paraiva bhavatīti // (18) Par.?
Duration=0.032495021820068 secs.