UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16175
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad āhuḥ sa vādya yajeta sa vānyaṃ yājayed yaś catuṣṭomena yājayan sarvastomena yājayati // (1)
Par.?
navaitā bahiṣpavamānyo bhavanti // (2) Par.?
tāsāṃ saptaviṃśatiḥ padāni // (3)
Par.?
tena triṇavaṃ stomaṃ nāntaryanti // (4)
Par.?
navaivaitā bahiṣpavamānyo bhavanti // (5)
Par.?
caturviṃśatyakṣarā gāyatrī // (6)
Par.?
tat trayastriṃśat // (7)
Par.?
tena trayastriṃśaṃ stomaṃ nāntaryanti // (8)
Par.?
etad vai catuṣṭomena yājayan sarvastomena yājayati // (9)
Par.?
yo vai stomānām avamaṃ paramaṃ veda gacchati paramatām // (10)
Par.?
trivṛd vāva stomānām avamas trivṛt paramaḥ // (11)
Par.?
tad u hovāca prakur vārṣṇas trivṛtaṃ stomaṃ trayastriṃśaṃ bhavantam apaśyam // (12)
Par.?
tasmād ahaṃ paramatām agaccham iti // (13)
Par.?
gacchati paramatāṃ ya evaṃ veda // (14)
Par.?
atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda // (15)
Par.?
svayamabhicarito vāva sa yam evaṃvid dveṣṭi yo vaivaṃvidaṃ dveṣṭīti // (16)
Par.?
eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate // (17)
Par.?
tasya na bhūtyā alpikeva canāśāsti paraiva bhavatīti // (18)
Par.?
Duration=0.032495021820068 secs.