UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16176
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad u ha smāhopajīvaḥ khāḍāyano 'ham evaitaṃ trivṛtaṃ vajraṃ pratyakṣaṃ veda // (1)
Par.?
tasmād yam ahaṃ dveṣmi yo māṃ dveṣṭi tāv ubhau śvaś śva eva pāpīyāṃsau bhavata iti // (2)
Par.?
agnir vā asya lokasya vajro vāyur antarikṣasyādityo divaḥ // (3)
Par.?
tad idam adhyātmam // (4)
Par.?
yo 'gnir vāg eva sā // (5)
Par.?
yo vāyuḥ prāṇa eva sa // (6)
Par.?
ya ādityaś cakṣur eva tat // (7)
Par.?
tasmād yad ahaṃ dviṣantam abhivadāmi yad abhiprāṇimi yad abhivīkṣe vajram evāhaṃ tasmai taṃ praharāmi // (8)
Par.?
tasya na śremṇo 'lpikeva canāśāsti // (9)
Par.?
etā u evainaṃ devatā dhūrvanti ya evaṃ vidvāṃsaṃ dhūrvatīti // (10)
Par.?
atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam // (11)
Par.?
tasmān māṃ ya eva pūrvāhṇe didṛkṣante te 'parāhṇe didṛkṣante // (12)
Par.?
naiva sudṛśenyam iva santaṃ nāha kadācana cakṣuṣmantaṃ paryemīti // (13)
Par.?
tad u hovāca śāṭyāyaniḥ ko 'śvaś śvetaḥ kim ekam iti // (14)
Par.?
yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ // (15)
Par.?
tad evaitat prajā abhiparivārya didṛkṣamāṇās tiṣṭhanti // (16)
Par.?
tasmād bahiṣpavamāne ye ca vijānanti ye ca na te sarve 'nīśānā abhiparivārya didṛkṣamāṇās tiṣṭhantīti // (17) Par.?
atho haitā yaśa evāpy anyāsāṃ devatānām // (18)
Par.?
tāsām etad indriyaṃ vīryaṃ rasas tejaḥ saṃbhṛtaṃ yad etā bahiṣpavamānyaḥ // (19)
Par.?
sa ya evam etad devatānām indriyaṃ vīryaṃ rasaṃ tejaḥ saṃbhṛtaṃ vedendriyāvān eva vīryavān yaśasvī tviṣimān bhavati // (20)
Par.?
Duration=0.040125846862793 secs.