Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16176
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad u ha smāhopajīvaḥ khāḍāyano 'ham evaitaṃ trivṛtaṃ vajraṃ pratyakṣaṃ veda // (1) Par.?
tasmād yam ahaṃ dveṣmi yo māṃ dveṣṭi tāv ubhau śvaś śva eva pāpīyāṃsau bhavata iti // (2) Par.?
agnir vā asya lokasya vajro vāyur antarikṣasyādityo divaḥ // (3) Par.?
tad idam adhyātmam // (4) Par.?
yo 'gnir vāg eva sā // (5) Par.?
yo vāyuḥ prāṇa eva sa // (6) Par.?
ya ādityaś cakṣur eva tat // (7) Par.?
tasmād yad ahaṃ dviṣantam abhivadāmi yad abhiprāṇimi yad abhivīkṣe vajram evāhaṃ tasmai taṃ praharāmi // (8) Par.?
tasya na śremṇo 'lpikeva canāśāsti // (9) Par.?
etā u evainaṃ devatā dhūrvanti ya evaṃ vidvāṃsaṃ dhūrvatīti // (10) Par.?
atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam // (11) Par.?
tasmān māṃ ya eva pūrvāhṇe didṛkṣante te 'parāhṇe didṛkṣante // (12) Par.?
naiva sudṛśenyam iva santaṃ nāha kadācana cakṣuṣmantaṃ paryemīti // (13) Par.?
tad u hovāca śāṭyāyaniḥ ko 'śvaś śvetaḥ kim ekam iti // (14) Par.?
yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ // (15) Par.?
tad evaitat prajā abhiparivārya didṛkṣamāṇās tiṣṭhanti // (16) Par.?
tasmād bahiṣpavamāne ye ca vijānanti ye ca na te sarve 'nīśānā abhiparivārya didṛkṣamāṇās tiṣṭhantīti // (17) Par.?
atho haitā yaśa evāpy anyāsāṃ devatānām // (18) Par.?
tāsām etad indriyaṃ vīryaṃ rasas tejaḥ saṃbhṛtaṃ yad etā bahiṣpavamānyaḥ // (19) Par.?
sa ya evam etad devatānām indriyaṃ vīryaṃ rasaṃ tejaḥ saṃbhṛtaṃ vedendriyāvān eva vīryavān yaśasvī tviṣimān bhavati // (20) Par.?
Duration=0.040125846862793 secs.