Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16177
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti // (1) Par.?
sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti // (2) Par.?
trivṛtaṃ hi stomaṃ puruṣo 'nvāyatto dhiṣṇyān anye paśava iti // (3) Par.?
tad v evāhur yat sa trivṛt stomo gāyatrīṃ skandati kiṃ sā tataḥ prajanayatīti // (4) Par.?
iḍāntaṃ yajñaṃ saptanābhim iti brūyāt // (5) Par.?
sā gāyatrī garbhaṃ dhatte // (6) Par.?
sā puronuvākyāṃ prajanayati puronuvākyā yājyāṃ yājyā vaṣaṭkāraṃ vaṣaṭkāra āhutīr āhutayo dakṣiṇā dakṣiṇāḥ svargaṃ lokam // (7) Par.?
tad yathā vittaṃ pravāhaṃ kṣipraṃ pravahed evam evainam etā devatāḥ svargāya lokāya pravahanti // (8) Par.?
trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti // (9) Par.?
sa eṣa iḍānto yajñaḥ saptanābhiḥ // (10) Par.?
tasya ha trivṛd eva stomo nābhir gāyatrī nābhiḥ puronuvākyā nābhir yājyā nābhir vaṣaṭkāro nābhir āhutayo nābhir dakṣiṇā nābhiḥ // (11) Par.?
upa hainam eṣa yajño namati ya evaṃ veda // (12) Par.?
Duration=0.027601957321167 secs.