UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16179
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa haivaṃ vidvān ahorātraśo 'rdhamāsaśo māsaśa ṛtuśaḥ saṃvatsaraśa etasmin sarvasminn ātmānam upasaṃdhāya taṃ mṛtyuṃ tarati yaḥ svarge loke // (1)
Par.?
na haivaṃvit punar mriyate // (2)
Par.?
tasya harṅmayāny asthāni bhavanti sāmamayāni māṃsāni // (3)
Par.?
sa eṣo 'pahatapāpmā dhūtaśarīro 'tītyaitaṃ mṛtyuṃ śarīraṃ dhūnute // (4)
Par.?
athaite daivī ca mānuṣī ca virājau // (5)
Par.?
tayor eṣa etad ādityo 'dhyūḍhas tapati // (6)
Par.?
catasro diśaś catvāro 'vāntaradeśā dvāv imau lokau // (7)
Par.?
eṣā daivī virāṭ // (8)
Par.?
catvāro 'ttāraṣ ṣaḍ ādyāḥ // (10)
Par.?
brāhmaṇaś ca rājanyaś ca vaiśyaś ca śūdraś caite 'ttāraḥ // (11)
Par.?
gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś caita ādyāḥ // (12)
Par.?
etayor eṣa etad ādityo 'dhyūḍhas tapati // (13) Par.?
tan na śoko na himo nāśanāyati na pipāsati nāsya kācanāvṛttir asti // (14)
Par.?
na ha vā aśanāyati na pipāsati nāsya kācanāvṛttir bhavati ya evaṃ veda // (15)
Par.?
Duration=0.023174047470093 secs.