Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11661
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe // (1.1) Par.?
rājagṛhe nagare subhadro nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ // (2.1) Par.?
so 'tyarthaṃ nirgrantheṣvabhiprasannaḥ // (3.1) Par.?
tena sadṛśāt kulāt kalatramānītam // (4.1) Par.?
sa tayā sārdhaṃ krīḍati ramate paricārayati // (5.1) Par.?
tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa kālāntareṇa patnī āpannasattvā saṃvṛttā // (6.1) Par.?
bhagavān pūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat // (7.1) Par.?
rājagṛhaṃ piṇḍāya caran yena subhadrasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ // (8.1) Par.?
adrākṣīt subhadro gṛhapatirbhagavantaṃ dūrādeva // (9.1) Par.?
dṛṣṭvā ca punaḥ patnīmādāya yena bhagavāṃstenopasaṃkrāntaḥ // (10.1) Par.?
upasaṃkramya bhagavantamidamavocad bhagavan iyaṃ me patnī āpannasattvā saṃvṛttā // (11.1) Par.?
kiṃ janayiṣyatīti // (12.1) Par.?
bhagavānāha gṛhapate putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati // (13.1) Par.?
tena bhagavataḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pātrapūro dattaḥ // (14.1) Par.?
bhagavānārogya ityuktvā piṇḍapātamādāya prakrāntaḥ // (15.1) Par.?
p. 263
tasya nātidūre bhūrikastiṣṭhati // (16.1) Par.?
sa saṃlakṣayati yadapyasmākamekaṃ bhaikṣākulam tadapi śramaṇo gautamo 'nvāvartayati // (17.1) Par.?
gacchāmi paśyāmi kiṃ śramaṇena gautamena vyākṛtamiti // (18.1) Par.?
sa tatra gatvā kathayati gṛhapate śramaṇo gautama āgata āsīt āgataḥ // (19.1) Par.?
kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti // (20.1) Par.?
sa bhūriko gaṇitre kṛtāvī śvetavarṇāṃ gṛhītvā gaṇayitumārabdhaḥ paśyati yathā bhagavatā vyākṛtaṃ tatsarvaṃ tathaiva // (21.1) Par.?
sa saṃlakṣayati yadi anusaṃvarṇayiṣyāmyahaṃ gṛhapatirbhūyasyā mātrayā śramaṇasya gautamasyābhipraśaṃsyati // (22.1) Par.?
tadatra kiṃcid saṃvarṇayitavyaṃ kiṃcit vivarṇayitavyamiti viditvā hastau saṃparivartayati mukhaṃ ca vibhaṇḍayati // (23.1) Par.?
subhadro gṛhapatiḥ kathayati ārya kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti sa kathayati gṛhapate atra kiṃcit satyaṃ kiṃcinmṛṣā // (24.1) Par.?
ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati // (25.1) Par.?
kulamuddyotayiṣyatītīdamapi satyam // (26.1) Par.?
agrajyotiriti saṃjñā // (27.1) Par.?
mandabhāgyaḥ sa sattvo jātamātra evāgninā kulaṃ dhakṣyati // (28.1) Par.?
yat kathayati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti idaṃ mṛṣā // (29.1) Par.?
gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam // (30.1) Par.?
yadā asya na bhaktaṃ na vastram tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati // (31.1) Par.?
sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti idaṃ mṛṣā // (32.1) Par.?
śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti prāgevāsya bhaviṣyatīti // (33.1) Par.?
subhadro viṣādamāpannaḥ kathayati ārya atra mayā kathaṃ pratipattavyamiti bhūrikaḥ kathayati gṛhapate vayaṃ pravrajitāḥ śamānuśikṣāḥ // (34.1) Par.?
tvameva jānīṣe // (35.1) Par.?
ityuktvā prakrāntaḥ // (36.1) Par.?
p. 264
subhadraḥ saṃlakṣayati sarvathā parityājyo 'sau iti viditvā sa bhaiṣajyaṃ dātumārabdhaḥ // (37.1) Par.?
caramabhaviko 'sau sattvaḥ // (38.1) Par.?
tadasya bhaiṣajyārthāya syāditi // (39.1) Par.?
sa tasyā vāmakukṣiṃ marditumārabdhaḥ // (40.1) Par.?
sa garbho dakṣiṇaṃ kukṣiṃ gataḥ // (41.1) Par.?
subhadro dakṣiṇakukṣiṃ marditumārabdhaḥ // (42.1) Par.?
sa vāmaṃ kukṣiṃ gataḥ // (43.1) Par.?
asthānametadanavakāśo yaccaramabhavikaḥ sattvo 'ntarāducchidya kālaṃ kariṣyati aprāpte āśravakṣaye // (44.1) Par.?
sā gṛhapatipatnī kukṣiṇā mṛdyamānena vikroṣṭumārabdhā // (45.1) Par.?
prātiveśyaiḥ śrutam // (46.1) Par.?
te tvaritatvaritaṃ gatāḥ pṛcchanti bhavantaḥ kimiyaṃ gṛhapatipatnī virauti subhadraḥ kathayati kukṣimatyeṣā // (47.1) Par.?
nūnamasyāḥ prasavakāla iti // (48.1) Par.?
te prakrāntaḥ // (49.1) Par.?
subhadraḥ saṃlakṣayati na śakyamasyā atropasaṃkramaṃ kartum // (50.1) Par.?
araṇyaṃ nayāmīti // (51.1) Par.?
sā tenāraṇyaṃ nītvā tathopakrāntā yathā kālagatā // (52.1) Par.?
sa tāṃ pracchannaṃ gṛhamānīya suhṛtsambandhibāndhavānāṃ prātiveśakānāṃ ca kathayati bhavantaḥ patnī me kālagateti // (53.1) Par.?
te vikroṣṭumārabdhāḥ // (54.1) Par.?
sā tairvikrośadbhir nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya śītavanaṃ śmaśānamabhinirhṛtā // (55.1) Par.?
nirgranthaiḥ śrutaṃ te hṛṣṭatuṣṭapramuditāśchatrapatākā ucchrayitvā rājagṛhasya nagarasya rathyāvīthīcatvaraśṛṅgāṭake upāhiṇḍamānā ārocayanti śṛṇvantu bhavantaḥ // (56.1) Par.?
śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati // (57.1) Par.?
sā ca kālagatā śītavanaśmaśānamabhinirhṛtā // (58.1) Par.?
yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam // (59.1) Par.?
p. 265
dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam // (60.1) Par.?
āha ca / (61.1) Par.?
apyevātikramedvelāṃ sāgaro makarālayaḥ / (61.2) Par.?
na tu vaineyavatsānāṃ buddho velāmatikramet // (61.3) Par.?
atha bhagavānanyatarasmin pradeśe smitamakārṣīt // (62.1) Par.?
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti // (63.1) Par.?
yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti // (64.1) Par.?
tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabdhāḥ // (65.1) Par.?
teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti // (66.1) Par.?
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati // (67.1) Par.?
teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ // (68.1) Par.?
api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvādasmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti // (69.1) Par.?
p. 266
te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (70.1) Par.?
yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyam anātmetyudghoṣayanti // (71.1) Par.?
gāthādvayaṃ ca bhāṣante / (72.1) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (72.2) Par.?
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (72.3) Par.?
yo hyasmin dharmavinaye apramattaścariṣyati / (73.1) Par.?
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (73.2) Par.?
atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti // (74.1) Par.?
bhagavata āsye 'ntarhitāḥ // (75.1) Par.?
athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (76.1) Par.?
nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ / (77.1) Par.?
avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (77.2) Par.?
gāthāśca bhāṣate / (78.1) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (78.2) Par.?
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (78.3) Par.?
tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendra kāṅkṣitānām / (79.1) Par.?
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (79.2) Par.?
p. 267
nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti dhīrāḥ / (80.1) Par.?
yasyārthe smitamupadarśayanti nāthāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (80.2) Par.?
bhagavānāha evametadānanda evametat // (81.1) Par.?
nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti // (82.1) Par.?
gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavaḥ śmaśānacārikāṃ gantukāmaḥ // (83.1) Par.?
yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu // (84.1) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmantaḥ śmaśānacārikāṃ gantukāmaḥ // (85.1) Par.?
yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu // (86.1) Par.?
evamāyuṣmanniti te bhikṣavaḥ sarve saṃśrutya bhagavatsakāśamupagatāḥ // (87.1) Par.?
atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ // (88.1) Par.?
p. 268
aṣṭādaśānuśaṃsā buddhacārikāyāmityanekāni devatāśatasahasrāṇi bhagavataḥ pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni // (89.1) Par.?
śītavanānuguṇāśca vāyavo vāyitumārabdhāḥ // (90.1) Par.?
rājagṛhāt dvau bāladārakau brāhmaṇadārakaḥ kṣatriyadārakaśca bahir nirgatya krīḍataḥ // (91.1) Par.?
tayoḥ kṣatriyadārako 'vagāḍhaśrāddho brāhmaṇadārako na tathā // (92.1) Par.?
sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti // (93.1) Par.?
sā ca mṛtā kālagatā śītavanaṃ śmaśānaṃ nirhṛtā mā haiva bhagavatā bhāṣitaṃ vitathaṃ syāditi // (94.1) Par.?
sa kṣatriyadārako gāthāṃ bhāṣate // (95.1) Par.?
sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet / (96.1) Par.?
mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ // (96.2) Par.?
sa ca brāhmaṇadārakaḥ kathayati vayasya yadyevaṃ gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmaḥ vayasya gacchāmaḥ // (97.1) Par.?
tau samprasthitau // (98.1) Par.?
bhagavāṃśca rājagṛhānnirgataḥ // (99.1) Par.?
adrākṣīt sa kṣatriyadārako bhagavantaṃ dūrādeva // (100.1) Par.?
dṛṣṭvā ca punargāthāṃ bhāṣate // (101.1) Par.?
p. 269
anuddhato vigatakutūhalo muniryathā vrajatyeṣa janaughasaṃvṛtaḥ / (102.1) Par.?
niḥsaṃśayaṃ paragaṇavādimardano nadasyate mṛgapatinādamuttamam // (102.2) Par.?
yathā hyamī śītavanonmukhotsukāḥ pravānti vātā himapaṅkaśītalāḥ / (103.1) Par.?
prayānti nūnaṃ bahavo divaukaso nirīkṣituṃ śākyamunervikurvitam // (103.2) Par.?
rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati // (104.1) Par.?
sā ca mṛtā kālagatā śītavanaṃ śmaśānamabhinirhṛtā // (105.1) Par.?
bhagavāṃśca saśrāvakasaṃghaḥ śītavanaṃ samprasthita iti // (106.1) Par.?
śrutvā ca punarasyaitadabhavan na bhagavān nirarthakaṃ śītavanaṃ gacchati // (107.1) Par.?
nūnaṃ bhagavān subhadrasya gṛhapateḥ patnīmāgamya mahadvineyakāryaṃ kartukāmo bhaviṣyati // (108.1) Par.?
paśyāmīti // (109.1) Par.?
so 'pyantaḥpurakumārāmātyapaurajānapadaparivṛto rājagṛhānnirgantumārabdhaḥ // (110.1) Par.?
adrākṣīt sa kṣatriyakumārako rājānaṃ māgadhaśreṇyaṃ bimbisāraṃ dūrādeva // (111.1) Par.?
dṛṣṭvā ca punargāthāṃ bhāṣate // (112.1) Par.?
yathā hi śreṇyo magadhādhipo hyayaṃ viniryayau rājagṛhāt sabāndhavaḥ / (113.1) Par.?
pravartate me hṛdi niścitā matir mahājanasyābhyudayo bhaviṣyati // (113.2) Par.?
janakāyena bhagavantaṃ dṛṣṭvā vivaramanupradattam // (114.1) Par.?
bhagavān smitonmukho mahājanamadhyaṃ praviṣṭaḥ // (115.1) Par.?
nirgranthā bhagavantaṃ smitonmukhaṃ dṛṣṭvā saṃlakṣayanti yathā śramaṇo gautamaḥ smitonmukho mahājanamadhyaṃ praviṣṭaḥ nūnamayaṃ bodhisattvo na kālagataḥ // (116.1) Par.?
taiḥ subhadro gṛhapatirukto gṛhapate nanvayaṃ sattvo mandabhāgyo na kālagata iti // (117.1) Par.?
p. 270
sa kathayati ārya yadyevaṃ kathamatra pratipattavyamiti te kathayanti gṛhapate vayaṃ śamāttaśikṣās tvameva jñāsyasīti // (118.1) Par.?
sa tāṃ patnīṃ citāyāmāropya dhmāpayitumārabdhaḥ // (119.1) Par.?
tasyāḥ sarvaḥ kāyo dagdhaḥ sthāpayitvā kukṣisāmantakam // (120.1) Par.?
tathāsau kukṣiḥ sphuṭitaḥ padmaṃ prādurbhūtam // (121.1) Par.?
tasya coparipadmakarṇikāyāṃ kumāro niṣaṇṇo 'bhirūpo darśanīyaḥ prāsādikaḥ // (122.1) Par.?
taṃ dṛṣṭvā anekāni prāṇiśatasahasrāṇi paraṃ vismayamupagatāni // (123.1) Par.?
nirgranthā nipātamadamānā na ca prabhāvāḥ saṃvṛttāḥ // (124.1) Par.?
tatra bhagavān subhadraṃ gṛhapatimāmantrayate gṛhapate gṛhāṇa kumāram // (125.1) Par.?
sa nirgranthānāṃ mukhamavalokitumārabdhaḥ // (126.1) Par.?
te kathayanti gṛhapate yadi prajvalitāmetāṃ citāṃ pravekṣyasi sarveṇa sarvaṃ na bhaviṣyasīti // (127.1) Par.?
sa na pratigṛhṇāti // (128.1) Par.?
tatra bhagavāñ jīvakaṃ kumārabhūtamāmantrayate gṛhāṇa jīvaka kumārakamiti // (129.1) Par.?
sa saṃlakṣayati asthānamanavakāśo bhagavān māmasthāne niyokṣyati // (130.1) Par.?
gṛhṇāmīti // (131.1) Par.?
tena nirviśaṅkena citāṃ vigāhya gṛhītaḥ // (132.1) Par.?
vigāhatastasya jinājñayā citāṃ pratigṛhṇataścāgnigataṃ kumārakam / (133.1) Par.?
jinaprabhāvānmahato hutāśanaḥ kṣaṇena jāto himapaṅkaśītalaḥ // (133.2) Par.?
tato jīvakaṃ kumārabhūtamidamavocaj jīvaka māsi kṣata upahato veti sa kathayati rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ // (134.1) Par.?
nābhijānāmi gośīrṣacandanasyāpīdṛśaṃ śaityam yadbhagavatā adhiṣṭhitāyāścitāyāḥ // (135.1) Par.?
tatra bhagavān subhadraṃ gṛhapatimāmantrayate gṛhāṇedānīṃ gṛhapate kumāramiti // (136.1) Par.?
sa mithyādarśanavihataḥ // (137.1) Par.?
tathāpi na sampratipadyate // (138.1) Par.?
nirgranthānāmeva mukhaṃ vyavalokayati // (139.1) Par.?
te kathayanti gṛhapate ayaṃ sattvo 'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ // (140.1) Par.?
kiṃ bahunā yadyevaṃ gṛhaṃ praveśayasi nīyatām // (141.1) Par.?
te gṛhamutsādayad bhaviṣyasi tvaṃ ca prāṇairviyujyasa iti // (142.1) Par.?
p. 271
nāsti ātmasamaṃ premeti // (143.1) Par.?
tenāsau na pratigṛhītaḥ // (144.1) Par.?
tatra bhagavān rājānaṃ bimbisāramāmantrayate gṛhāṇa mahārāja kumāramiti // (145.1) Par.?
tena sasambhrameṇa hastau prasārya gṛhītaḥ // (146.1) Par.?
tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti // (147.1) Par.?
tasya jyotiṣka iti nāmadheyaṃ vyavasthāpitam // (148.1) Par.?
tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo 'dhigataḥ // (149.1) Par.?
kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni // (150.1) Par.?
yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā // (151.1) Par.?
jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām // (152.1) Par.?
so 'ṣṭābhirdhātrībhir unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ // (153.1) Par.?
āśu vardhate hradasthamiva paṅkajam // (154.1) Par.?
tasya mātulaḥ paṇyamādāya deśāntaraṃ gataḥ // (155.1) Par.?
tena śrutaṃ yathā mama bhaginī sattvavatī saṃvṛttā // (156.1) Par.?
sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti // (157.1) Par.?
sa paṇyaṃ visarjayitvā pratipaṇyamādāya rājagṛhamāgataḥ // (158.1) Par.?
tena śrutaṃ yathā sā asmākaṃ bhaginī kālagateti // (159.1) Par.?
p. 272
śrutvā ca punaḥ saṃlakṣayati bhagavatā asau vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti // (160.1) Par.?
mā haiva tadbhagavato bhāṣitaṃ vitathaṃ syāt // (161.1) Par.?
tena tiraḥprātiveśyāḥ pṛṣṭāḥ śrutaṃ mayā asmākaṃ bhaginī sattvavatī saṃvṛttā // (162.1) Par.?
sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti // (163.1) Par.?
śrutvā vayaṃ parituṣṭāḥ // (164.1) Par.?
sā ca śrūyate mṛtā kālagateti // (165.1) Par.?
mā haiva bhagavato bhāṣitaṃ vitathaṃ syāditi // (166.1) Par.?
te gāthāṃ bhāṣante // (167.1) Par.?
sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet / (168.1) Par.?
mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ // (168.2) Par.?
na bhagavato bhāṣitaṃ vitatham // (169.1) Par.?
kathaṃ bhagavato bhāṣitaṃ vitathaṃ bhaviṣyati kiṃtu tena svāmināpi asau tathā tathā upakrāntā yathā kālagatā // (170.1) Par.?
sa dārako maharddhiko mahānubhāvaḥ // (171.1) Par.?
agninā na dagdhaḥ // (172.1) Par.?
adyāpi rājakule saṃvardhata iti // (173.1) Par.?
sa subhadrasya gṛhapateḥ sakāśaṃ gatvā kathayati na yuktaṃ gṛhapate tvayā kṛtam // (174.1) Par.?
kiṃ kṛtaṃ asmākaṃ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā yathā kālagatā // (175.1) Par.?
sa dārako maharddhiko mahānubhāvaḥ // (176.1) Par.?
agnināpi na dagdhaḥ // (177.1) Par.?
adyāpi rājakule saṃvardhate // (178.1) Par.?
tadgatametat // (179.1) Par.?
yadi tāvatkumāramānayasi ityevaṃ kuśalam // (180.1) Par.?
p. 273
no cedvayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ // (181.1) Par.?
salokānām saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā // (182.1) Par.?
strīghātako 'yam // (183.1) Par.?
na kenacidābhāṣitavyamiti // (184.1) Par.?
rājakule ca te 'narthaṃ kārayāma iti // (185.1) Par.?
sa śrutvā vyathitaḥ // (186.1) Par.?
yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā // (187.1) Par.?
strīghātako 'yam // (188.1) Par.?
na kenacidābhāṣitavyamiti // (189.1) Par.?
rājakule ca te 'narthaṃ kārayāma iti // (190.1) Par.?
tadarhasi jyotiṣkaṃ kumāraṃ dātumiti // (191.1) Par.?
rājā kathayati gṛhapate na mayā tvatsakāśāt jyotiṣkaḥ kumāro gṛhītaḥ kiṃtu bhagavatā mama nyastaḥ // (192.1) Par.?
yadi tvaṃ kumāreṇārthī bhagavatsakāśaṃ gaccheti // (193.1) Par.?
sa bhagavatsakāśaṃ gataḥ // (194.1) Par.?
pādayor nipatya kathayati bhagavan mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalam // (195.1) Par.?
no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmaḥ // (196.1) Par.?
asmākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā // (197.1) Par.?
strīghātako 'yam // (198.1) Par.?
na kenacidābhāṣitavya iti // (199.1) Par.?
rājakule cānarthaṃ kārayāma iti // (200.1) Par.?
tadarhasi jyotiṣkaṃ kumāraṃ dāpayitumiti // (201.1) Par.?
bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati // (202.1) Par.?
iti viditvā āyuṣmantamānandamāmantrayate gaccha ānanda rājānaṃ bimbisāraṃ madvacanenārogyaya evaṃ ca vada anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram // (203.1) Par.?
yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti // (204.1) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṃkrāntaḥ // (205.1) Par.?
upasaṃkramya rājānaṃ bimbisārametadavocad bhagavāṃste mahārāja ārogyayati kathayati ca anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram // (206.1) Par.?
yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati // (207.1) Par.?
rājā kathayati vande bhadantānanda buddhaṃ bhagavantam // (208.1) Par.?
yathā bhagavānājñāpayati tathā kariṣye // (209.1) Par.?
p. 274
ārogyamityuktā āyuṣmānānandaḥ prakrāntaḥ // (210.1) Par.?
rājā bimbisāraḥ kathayati gṛhapate mayā ayaṃ kumāraḥ saṃvardhitaḥ // (211.1) Par.?
priyaśca me manāpaśca // (212.1) Par.?
samayato 'haṃ muñcāmi yadi māṃ divase divase triṣkālaṃ darśanāyopasaṃkrāmatīti // (213.1) Par.?
sa kathayati deva upasaṃkramiṣyati // (214.1) Par.?
ko 'nya upasaṃkramitavya iti sa rājñā sarvālaṃkāravibhūṣitaṃ kṛtvā hastiskandha āropya visarjitaḥ // (215.1) Par.?
ācaritametallokasya na tāvat putrasya nāma prajñāyate yāvat pitā jīvati // (216.1) Par.?
yāvadapareṇa samayena subhadro gṛhapatiḥ kālagataḥ // (217.1) Par.?
jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ // (218.1) Par.?
sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasannaḥ // (219.1) Par.?
buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gataḥ // (220.1) Par.?
tena yasmin pradeśe tena subhadreṇa patnī āghātitā tasmin pradeśe vihāraṃ kārayitvā sarvopakaraṇasampūrṇaś cāturdiśāryabhikṣusaṃghāya niryātitaḥ // (221.1) Par.?
tathā sthavirairapi sūtrānta upanibaddhaṃ bhagavān rājagṛhe viharati mṛditakukṣike dāva iti // (222.1) Par.?
subhadrasya gṛhapateḥ pauruṣeyā ye paṇyamādāya deśāntaraṃ gatās taiḥ śrutaṃ subhadro gṛhapatiḥ kālagataḥ // (223.1) Par.?
jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ // (224.1) Par.?
sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasanno buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gata iti // (225.1) Par.?
teṣāṃ ca gośīrṣacandanamayaṃ pātraṃ sampannam // (226.1) Par.?
taistadratnānāṃ pūrayitvā jyotiṣkasya gṛhapateḥ prābhṛtamanupreṣitam // (227.1) Par.?
tena taddīrghe stambhe āropya sthāpitam // (228.1) Par.?
ghaṇṭāvaghoṣaṇaṃ kāritaṃ nedaṃ kenacit viṣṭayā vā śiṭayā vā karkaṭakena vā gṛhītavyam // (229.1) Par.?
ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahānubhāva ṛddhyā gṛhṇāti tasyedam yathāsukhamiti // (230.1) Par.?
tīrthyāḥ kalyamevotthāya tīrthyasparśanaṃ gacchanti // (231.1) Par.?
taistad dṛṣṭam // (232.1) Par.?
dṛṣṭvā ca punarjyotiṣkasya gṛhapateḥ kathayanti gṛhapate kimetaditi tena teṣāṃ vistareṇārocitam // (233.1) Par.?
te kathayanti gṛhapate tvaṃ śramaṇaśākyaputreṣvabhiprasannaḥ // (234.1) Par.?
te evaṃ grahīṣyantītyuktvā prakrāntāḥ // (235.1) Par.?
yāvat sthavirasthavirā bhikṣavo rājagṛhaṃ piṇḍāya praviṣṭāḥ // (236.1) Par.?
p. 275
tairdṛṣṭvā tairapi jyotiṣko gṛhapatiḥ pṛṣṭaḥ kimetaditi tena tathaiva vistareṇa samākhyātam // (237.1) Par.?
te kathayanti gṛhapate kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāma uktaṃ bhagavatā pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpair ityuktvā prakrāntāḥ // (238.1) Par.?
yāvadāyuṣmān daśabalaḥ kāśyapastamanuprāptaḥ // (239.1) Par.?
sa pṛcchati gṛhapate kimetaditi tena yathāvṛttamārocitam // (240.1) Par.?
āyuṣmān daśabalakāśyapaḥ saṃlakṣayati yena mayā anādikālopacitaṃ kleśagaṇaṃ vāntaṃ tyaktaṃ charditaṃ pratinisṛṣṭaṃ taṃ māṃ gṛhapatistīrthikasādhāraṇayā ṛddhyā āhvayati // (241.1) Par.?
tadasya manorathaṃ pūrayāmīti // (242.1) Par.?
tena gajabhujasadṛśaṃ bāhumabhiprasārya tatpātraṃ gṛhītam // (243.1) Par.?
sa tadgṛhītvā vihāraṃ gato bhikṣubhirucyate sthavira kutastava gośīrṣacandanamayaṃ pātramiti tena yathāvṛttamārocitam // (244.1) Par.?
bhikṣavaḥ kathayanti sthavira kalpate tava pātramātrasyārthāya ṛddhiṃ vidarśayitumiti kathayati āyuṣmantaḥ kalpatu vā mā vā // (245.1) Par.?
kṛtamidānīm // (246.1) Par.?
kiṃ kriyatāmiti etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti // (247.1) Par.?
bhagavānāha na bhikṣuṇā āgārikasya purastāt ṛddhirvidarśayitavyā // (248.1) Par.?
darśayati sātisāro bhavati // (249.1) Par.?
api tu catvāri pātrāṇi suvarṇamayaṃ rūpyamayaṃ vaiḍūryamayaṃ sphaṭikamayam // (250.1) Par.?
aparāṇyapi catvāri pātrāṇi rītimayaṃ tāmramayaṃ kaṃsamayam abhramayaṃ ca // (251.1) Par.?
tatra yāni pūrvakāṇi catvāri pātrāṇi etānyanupasthāpitāni nopasthāpayitavyāni upasthāpitāni visarjayitavyāni // (252.1) Par.?
yāni paścimāni catvāri pātrāṇi etānyanupasthāpitāni nopasthāpayitavyāni upasthāpitāni tu bhaiṣajyaśarāvaparibhogena paribhoktavyāni // (253.1) Par.?
api tvadhīṣṭāni te dve pātre āyasaṃ mṛṇmayam // (254.1) Par.?
yāvadapareṇa samayena jyotiṣkasya gṛhapaterdivyamānuṣī śrīḥ prādurbhūtā // (255.1) Par.?
antarā ca rājagṛhamantarā ca campāmatrāntare śulkaśālā // (256.1) Par.?
tasyāṃ śulkaśālikaḥ kālagataḥ // (257.1) Par.?
sa vyālayakṣeṣūpapannaḥ // (258.1) Par.?
p. 276
tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti // (259.1) Par.?
taistaṃ svapnaṃ saṃbandhibāndhavānāṃ nivedya divasatithimuhūrtena tasmin pradeśe yakṣasthānaṃ kāritam // (260.1) Par.?
tatra ca ghaṇṭā baddhvā lambitā // (261.1) Par.?
campāyāmanyatamo brāhmaṇaḥ // (262.1) Par.?
tena sadṛśāt kulāt kalatramānītam // (263.1) Par.?
sā brāhmaṇī saṃlakṣayati ayaṃ brāhmaṇo yaistairupāyairdhanopārjanaṃ karoti // (264.1) Par.?
ahaṃ bhakṣayāmi // (265.1) Par.?
na mama pratirūpaṃ yad aham akarmikā tiṣṭheyamiti // (266.1) Par.?
tayā vīthīṃ gatvā karpāsaḥ krītaḥ // (267.1) Par.?
taṃ parikarmayitvā ślakṣṇam sūtraṃ kartitam // (268.1) Par.?
śobhanena kuvindena kārṣāpaṇasahasramūlyā yamalī vāyitā // (269.1) Par.?
tayā brāhmaṇa ukto brāhmaṇa asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam // (270.1) Par.?
gṛhītvā vīthīṃ gaccha // (271.1) Par.?
yadi kaścit yācati kārṣāpaṇasahasreṇa dātavyā no ced apattanaṃ ghoṣayitvā anyatra gantavyamiti // (272.1) Par.?
sa tāṃ gṛhītvā vīthīṃ gataḥ // (273.1) Par.?
na kaścit kārṣāpaṇasahasreṇa gṛhṇāti // (274.1) Par.?
so 'pattanaṃ ghoṣayitvā tām yamalīṃ chatradaṇḍe prakṣipya sārthena sārdhaṃ rājagṛhaṃ samprasthito yāvadanupūrveṇa śulkaśālāmanuprāptaḥ // (275.1) Par.?
śulkaśālikena sārthaḥ śulkitaḥ // (276.1) Par.?
sa śulkaṃ dattvā samprasthitaḥ // (277.1) Par.?
ghaṇṭā raṭitumārabdhā // (278.1) Par.?
śaulkikāḥ kathayanti bhavantaḥ yatheyaṃ ghaṇṭā raṇati nūnaṃ sārtho na nipuṇaṃ śulkitaḥ // (279.1) Par.?
bhūyaḥ śulkayāma iti // (280.1) Par.?
tairasau sārthaḥ punaḥ pratinivartya śulkitaḥ // (281.1) Par.?
nāsti kiṃcid aśulkitam // (282.1) Par.?
ghaṇṭā raṭatyeva // (283.1) Par.?
tairasau sārtho bhūyaḥ pratinivartya pratyavekṣitaḥ // (284.1) Par.?
nāstyevakiṃcit // (285.1) Par.?
sārthikā avadhyātumārabdhāḥ kim yūyamasmān mūṣitukāmā yena bhūyo bhūyaḥ pratinivartayadhvamiti tairasau dvidhā kṛtvā muktaḥ // (286.1) Par.?
yeṣāṃ madhye sa brāhmaṇo nāsti te 'tikrāntāḥ // (287.1) Par.?
anyeṣāṃ gacchatāṃ sā ghaṇṭā tathaiva raṭitumārabdhā // (288.1) Par.?
taiste punaḥ pratyavekṣitāḥ // (289.1) Par.?
evaṃ tāvat dvidhākṛtāḥ yāvat sa caiko brāhmaṇo 'vasthita iti // (290.1) Par.?
sa tairgṛhītaḥ // (291.1) Par.?
sa kathayati pratyavekṣata yadi mama kiṃcidastīti // (292.1) Par.?
taiḥ sarvataḥ pratyavekṣya muktaḥ // (293.1) Par.?
p. 277
sā ghaṇṭā raṭatyeva // (294.1) Par.?
tairasau brāhmaṇaḥ pratinivartyokto bho brāhmaṇa kathaya naiva śulkaṃ dāpayāmaḥ // (295.1) Par.?
kiṃtu devasyaiva sānnidhyaṃ jñātaṃ bhavatīti // (296.1) Par.?
kathayati satyaṃ na dāpayatha na dāpayāmaḥ // (297.1) Par.?
tena chatradaṇḍādapanīya sā yamalī darśitā // (298.1) Par.?
te paraṃ vismayamāpannā bhavantaḥ īdṛśamapi devasya sānnidhyamiti // (299.1) Par.?
taistat ekaṃ vastramudghāṭya devaḥ prāvṛtaḥ // (300.1) Par.?
brāhmaṇaḥ kathayati yūyaṃ kathayatha śulkaṃ na dāpayāma iti // (301.1) Par.?
idānīṃ sarvasvamapaharatha iti // (302.1) Par.?
te kathayanti brāhmaṇa nāsmābhirgṛhītam // (303.1) Par.?
api devasyaitat sānnidhyamiti kṛtvā asmābhiḥ prāvṛtaḥ // (304.1) Par.?
gṛhītvā gaccheti // (305.1) Par.?
sa taṃ punargṛhītvā punaśchatranāḍikāyāṃ prakṣipya prakrāntaḥ // (306.1) Par.?
anupūrveṇa rājagṛhamanuprāptaḥ // (307.1) Par.?
sa vīthyāṃ prasāryāvasthitaḥ // (308.1) Par.?
tatrāpi tāṃ na kaścit kārṣāpaṇasahasreṇa yācate // (309.1) Par.?
sa rājagṛhamapyapattanaṃ ghoṣayitumārabdhaḥ // (310.1) Par.?
jyotiṣkaśca kumāro rājakulānniṣkramya hastiskandhābhirūḍho vīthīmadhyena svagṛhaṃ gacchati // (311.1) Par.?
tena śrutam // (312.1) Par.?
sa taiḥ śabditaḥ // (313.1) Par.?
jyotiṣkeṇokto bho brāhmaṇa kimarthaṃ tvam apattanaṃ ghoṣayasi gṛhapate asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam // (314.1) Par.?
na ca kaścidyācata iti // (315.1) Par.?
sa kathayati ānaya paśyāmaḥ // (316.1) Par.?
tenopadarśitā // (317.1) Par.?
jyotiṣkaḥ kathayati astyetadeva // (318.1) Par.?
kiṃtu atraikaṃ vastraṃ paribhuktakam // (319.1) Par.?
ekamaparibhuktakam // (320.1) Par.?
yad aparibhuktam asya pañcakārṣāpaṇaśatāni mūlyam // (321.1) Par.?
yattu paribhuktakam asyārdhatṛtīyāni // (322.1) Par.?
brāhmaṇaḥ kathayati kimetadevaṃ bhaviṣyati jyotiṣkaḥ kathayati brāhmaṇa tava pratyakṣīkaromi // (323.1) Par.?
paśyeti // (324.1) Par.?
tenāsau aparibhukta uparivihāyasā kṣiptaḥ // (325.1) Par.?
vitānaṃ kṛtvā avasthitaḥ // (326.1) Par.?
paribhuktaḥ kṣiptaḥ // (327.1) Par.?
kṣiptamātraka eva patitaḥ // (328.1) Par.?
brāhmaṇo dṛṣṭvā paraṃ vismayamāpannaḥ // (329.1) Par.?
kathayati gṛhapate maharddhikastvam mahānubhāva iti // (330.1) Par.?
jyotiṣkaḥ kathayati brāhmaṇa punaḥ paśyainaṃ yo 'sau aparibhuktaka iti sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ // (331.1) Par.?
p. 278
so 'nyaḥ kṣiptaḥ kaṇṭake lagnaḥ // (332.1) Par.?
sa brāhmaṇo bhūyasyā mātrayā abhiprasannaḥ kathayati gṛhapate maharddhikastvaṃ mahānubhāvaḥ // (333.1) Par.?
yat tavābhipretaṃ tatprayaccheti // (334.1) Par.?
sa kathayati brāhmaṇa atithistvam // (335.1) Par.?
tavaiva pūjā kṛtā bhavati // (336.1) Par.?
sahasrameva prayacchāmīti // (337.1) Par.?
tena tasya kārṣāpaṇasahasraṃ dattam // (338.1) Par.?
brāhmaṇastamādāya prakrāntaḥ // (339.1) Par.?
jyotiṣkeṇa tato yaḥ paribhuktakaḥ sa dārakāya datto 'paribhuktakastu snānaśāṭakaḥ kṛtaḥ // (340.1) Par.?
yāvadapareṇa samayena rājā bimbisāra upariprāsādatalagato 'mātyagaṇaparivṛtastiṣṭhati // (341.1) Par.?
jyotiṣkasya sa snānaśāṭaka upari gṛhasyābhyavakāśe śoṣito vāyunā hriyamāṇo rājño bimbisārasyopari patitaḥ // (342.1) Par.?
rājā kathayati bhavantaḥ rājārhamidaṃ vastram // (343.1) Par.?
kuta etaditi // (344.1) Par.?
te kathayanti deva śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitam // (345.1) Par.?
devasyāpi vastravarṣaḥ patitumārabdham // (346.1) Par.?
nacirāddhiraṇyavarṣaḥ patiṣyatīti // (347.1) Par.?
rājā kathayati bhavantaḥ jyotiṣko gṛhapatirbhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti // (348.1) Par.?
idaṃ ca divyaṃ vastramākāśāt patitam // (349.1) Par.?
sthāpayata // (350.1) Par.?
tasyaivāgatasya dāsyāmīti // (351.1) Par.?
te caivamālāpaṃ kurvanti jyotiṣkaścāgataḥ // (352.1) Par.?
rājā kathayati kumāra tvaṃ bhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti // (353.1) Par.?
mama cedaṃ divyaṃ vastramākāśāt patitam // (354.1) Par.?
gṛhāṇeti // (355.1) Par.?
tena hastaḥ prasāritaḥ // (356.1) Par.?
deva ānaya paśyāmīti // (357.1) Par.?
sa nirīkṣitumārabdho yāvat paśyatyātmīyaṃ snānaśāṭakam // (358.1) Par.?
sa vismṛtya kathayati deva madīyo 'yaṃ snānaśāṭako vāyunopakṣipta ihāgata iti // (359.1) Par.?
kumāra tava divyamānuṣyakī śrīḥ prādurbhūtā deva prādurbhūtā // (360.1) Par.?
kumāra yadyevam kimarthaṃ na nimantrayasi deva nimantrito bhava // (361.1) Par.?
gaccha bhaktaṃ sajjīkuru // (362.1) Par.?
deva yasya divyamānuṣī śrīḥ prādurbhūtā kiṃ tena sajjīkartavyam nanu sajjīkṛtameva gaccheti // (363.1) Par.?
sa jyotiṣkasya gṛhaṃ gataḥ // (364.1) Par.?
rājā bāhyaṃ parijanaṃ dṛṣṭvā indriyāṇyutkṣipati // (365.1) Par.?
deva kimarthamindriyāṇyutkṣipasi // (366.1) Par.?
sa kathayati kumāra vadhūjano 'yamiti kṛtvā // (367.1) Par.?
p. 279
deva nāyaṃ vadhūjanaḥ bāhyo 'yaṃ parijanaḥ // (368.1) Par.?
sa paraṃ vismayamāpannaḥ // (369.1) Par.?
punarmadhyaṃ janaṃ dṛṣṭvā indriyāṇyutkṣiptumārabdhaḥ // (370.1) Par.?
tathaiva pṛcchati // (371.1) Par.?
rājā api tathaiva kathayati // (372.1) Par.?
jyotiṣkaḥ kathayati deva ayamapi na vadhūjanaḥ kiṃtu madhyo 'yaṃ janaḥ // (373.1) Par.?
sa bhūyasyā mātrayā paraṃ vismayamāpannaḥ // (374.1) Par.?
tasya madhyamāyāṃ dvāraśālāyāṃ maṇibhūmiruparacitā // (375.1) Par.?
tasyāṃ matsyā udakapūrṇāyāmiva yantrayogenoparibhramanto dṛśyante // (376.1) Par.?
rājā praveṣṭukāmo vāpīti kṛtvopānahau moktumārabdhaḥ // (377.1) Par.?
jyotiṣkaḥ kathayati deva kasyārthe upānahau apanayasīti sa kathayati kumāra pānīyamuttartavyamiti // (378.1) Par.?
jyotiṣkaḥ kathayati deva nedaṃ pānīyaṃ maṇibhūmireṣā // (379.1) Par.?
sa kathayati kumāra ime matsyā upari bhramantaḥ paśyanti // (380.1) Par.?
deva yantrayogenaite paribhramanti // (381.1) Par.?
sa na śraddhatte // (382.1) Par.?
tenāṅgulimudrā kṣiptā // (383.1) Par.?
sā raṇaraṇāśabdena bhūmau patitā // (384.1) Par.?
tato vismayamāpannaḥ praviśya siṃhāsane niṣaṇṇaḥ // (385.1) Par.?
vadhūjanaḥ pādābhivandana upasaṃkrāntaḥ // (386.1) Par.?
tāsāmaśrupāto jātaḥ // (387.1) Par.?
rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti // (388.1) Par.?
rājā tatra divyamānuṣyā śriyā upacaryamāṇaḥ pramatto na niṣkrāmati // (389.1) Par.?
rājakṛtyāni rājakaraṇīyāni parihātumārabdhāni // (390.1) Par.?
amātyairajātaśatruḥ kumāro 'bhibhūtaḥ kumāra devo jyotiṣkasya gṛhaṃ praviśya pramattaḥ // (391.1) Par.?
gaccha nivedayeti // (392.1) Par.?
tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti // (393.1) Par.?
sa kathayati kumāra na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum kiṃ devo jānīte mamaiko divasaḥ praviṣṭasya adya devasya saptamo divaso vartate // (394.1) Par.?
rājā jyotiṣkasya mukhaṃ nirīkṣya kathayati kumāra satyam deva satyam // (395.1) Par.?
saptama eva divaso vartate // (396.1) Par.?
kumāra kathaṃ rātrirjñāyate divaso vā deva puṣpāṇāṃ saṃkocavikāsānmaṇīnāṃ jvalanājvalanayogācchakunīnāṃ ca kūjanākūjanāt // (397.1) Par.?
p. 280
santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān // (398.1) Par.?
yathā tvaṃ bhagavatā vyākṛtastathaiva nānyathetyuktvā jyotiṣkagṛhāt niṣkrāntaḥ // (399.1) Par.?
ajātaśatrukumāreṇa jyotiṣkasantako maṇirapahṛtya dārakasya haste dattaḥ // (400.1) Par.?
tena yata eva gṛhītastatraiva gatvāvasthitaḥ // (401.1) Par.?
ajātaśatruḥ kathayati dāraka ānaya taṃ maṇiṃ paśyāmīti // (402.1) Par.?
sa muṣṭiṃ vighāṭya kathayati kumāra na jāne kutra gata iti // (403.1) Par.?
sa taṃ tāḍayitumārabdhaḥ // (404.1) Par.?
jyotiṣkaḥ kathayati kumāra kimarthamenaṃ tāḍayasi gṛhapate ahaṃ cauraḥ eṣa mahācauraḥ // (405.1) Par.?
mayā tvadīyo maṇirapahṛtaḥ so 'pyanenāpahṛta iti // (406.1) Par.?
sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ // (407.1) Par.?
api tu kumāra svakaṃ te gṛham // (408.1) Par.?
yāvadbhirmaṇibhiranyena vā prayojanaṃ tāvadgṛhāṇa yathāsukhamiti // (409.1) Par.?
sa pratibhinnakaḥ saṃlakṣayate yadā pituratyayādrājā bhaviṣyāmi tadā grahīṣyāmīti // (410.1) Par.?
yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayameva ca paṭṭaṃ baddhvā pratiṣṭhitas tadā tena jyotiṣko 'bhihito gṛhapate tvaṃ mama bhrātā bhavasi // (411.1) Par.?
gṛhaṃ bhājayāma iti // (412.1) Par.?
sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti // (413.1) Par.?
ajātaśatruḥ kathayati śobhanam // (414.1) Par.?
evaṃ kuru // (415.1) Par.?
sa tasya gṛhaṃ gataḥ // (416.1) Par.?
jyotiṣko 'pyajātaśatrorgṛhaṃ gataḥ // (417.1) Par.?
sā śrīstasmādgṛhādantarhitā yatra jyotiṣkastatraiva gatā // (418.1) Par.?
evam yāvat saptavārānantarhitā prādurbhūtā ca // (419.1) Par.?
ajātaśatruḥ saṃlakṣayate evamapi mayā na śakitaṃ jyotiṣkasya maṇīnapahartum // (420.1) Par.?
anyadupāyaṃ karomi // (421.1) Par.?
p. 281
tena dhūrtapuruṣāḥ prayuktā gacchata jyotiṣkasya gṛhānmaṇīnapaharateti // (422.1) Par.?
te hi śiṭākarkaṭakaprayogenābhiroḍhum ārabdhāḥ // (423.1) Par.?
te 'ntaḥpurikayā upariprāsādatalagatayā dṛṣṭāḥ // (424.1) Par.?
tayā dhūrtadhūrtakā iti nādo muktaḥ // (425.1) Par.?
jyotiṣkeṇa śrutam // (426.1) Par.?
tenāśayato vāṅniścāritā tiṣṭhantu dhūrtakā iti // (427.1) Par.?
teṣām yo yatrābhirūḍhaḥ sa tatraivāsthito yāvat prabhātā rajanī saṃvṛttā // (428.1) Par.?
mahājanakāyena dṛṣṭāḥ // (429.1) Par.?
te kathayanti bhavantaḥ anena kalirājena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ // (430.1) Par.?
idānīṃ gṛhāṇyapi moṣayati // (431.1) Par.?
tatkiṃ na me moṣiṣyata iti purakṣobho jātaḥ // (432.1) Par.?
ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti // (433.1) Par.?
gacchāmi pravrajāmīti // (434.1) Par.?
tena sarvaṃ ghanajātaṃ dīnānāthakṛpaṇebhyo dattam // (435.1) Par.?
adhanāḥ sadhanā vyavasthāpitāḥ // (436.1) Par.?
atha jyotiṣko gṛhapatiḥ suhṛtsambandhibāndhavānavalokya yena bhagavāṃstenopasaṃkrāntaḥ // (437.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (438.1) Par.?
ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocal labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam // (439.1) Par.?
careyamahaṃ bhagavato 'ntike brahmacaryamiti // (440.1) Par.?
sa bhagavatā ehibhikṣukayā ābhāṣita ehi bhikṣo cara brahmacaryamiti // (441.1) Par.?
bhagavato vācāvasānameva muṇḍaḥ saṃvṛttaḥ // (442.1) Par.?
saṃghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṃpannasya bhikṣurīryāpathenāvasthitaḥ // (443.1) Par.?
ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ / (444.1) Par.?
sadyaḥ praśāntendriya eva tasthāvupasthito buddhamanorathena // (444.2) Par.?
tasya bhagavatā avavādo dattaḥ // (445.1) Par.?
tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam // (446.1) Par.?
p. 282
arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ // (447.1) Par.?
sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ // (448.1) Par.?
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni // (449.1) Par.?
jyotiṣkeṇa karmāṇi kṛtānyupacitāni // (450.1) Par.?
ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca // (451.1) Par.?
na praṇaśyanti karmāṇi kalpakoṭiśatairapi / (452.1) Par.?
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (452.2) Par.?
bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān // (453.1) Par.?
dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīṃ rājadhānīmanuprāpto bandhumatyāṃ viharati sma bandhumatīyake dāve // (454.1) Par.?
tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam // (455.1) Par.?
p. 283
dhārmiko dharmarājā dharmeṇa rājyaṃ kārayati // (456.1) Par.?
tasyānaṅgaṇo nāma gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī // (457.1) Par.?
sa saṃlakṣayate bahuśo mayā vipaśyī samyaksambuddho 'ntargṛhe upanimantrya bhojitaḥ // (458.1) Par.?
na tu kadācit traimāsīṃ sarvopakaraṇaiḥ pravāritaḥ // (459.1) Par.?
yannvahaṃ vipaśyinaṃ samyaksambuddhaṃ traimāsīṃ sarvopakaraṇaiḥ pravārayeyam // (460.1) Par.?
iti viditvā yena vipaśyī samyaksambuddhastenopasaṃkrāntaḥ // (461.1) Par.?
upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (462.1) Par.?
ekāntaniṣaṇṇamanaṅgaṇaṃ gṛhapatiṃ vipaśyī samyaksambuddho dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati // (463.1) Par.?
anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm // (464.1) Par.?
athānaṅgaṇo gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti // (465.1) Par.?
adhivāsayati vipaśyī samyaksambuddho 'naṅgaṇasya gṛhapatestūṣṇīmbhāvena // (466.1) Par.?
athānaṅgaṇo gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ // (467.1) Par.?
aśrauṣīdbandhumān rājā vipaśyī samyaksambuddho dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīmanuprāpto bandhumatyāṃ viharati bandhumatīye dāve iti // (468.1) Par.?
śrutvā ca punarasyaitadabhavad bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ // (469.1) Par.?
na tu kadācit traimāsīṃ sarvopakaraṇaiḥ pravāritaḥ // (470.1) Par.?
yannvahaṃ vipaśyinaṃ samyaksambuddhaṃ sarvopakaraṇaiḥ pravārayeyam // (471.1) Par.?
iti viditvā yena vipaśyī samyaksambuddhastenopasaṃkrāntaḥ // (472.1) Par.?
upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (473.1) Par.?
p. 284
ekāntaniṣaṇṇaṃ bandhumantaṃ rājānaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati // (474.1) Par.?
anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm // (475.1) Par.?
atha bandhumān rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena // (476.1) Par.?
upanimantrito 'smi mahārāja tvatprathamato 'naṅgaṇena gṛhapatinā // (477.1) Par.?
adhivāsayatu bhagavān ahaṃ tathā kariṣye yathā anaṅgaṇo gṛhapatirājñāsyati // (478.1) Par.?
sacet te mahārāja anaṅgaṇo gṛhapatiranujānīte evaṃ te 'hamadhivāsayāmi // (479.1) Par.?
atha bandhumān rājā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ // (480.1) Par.?
bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti // (481.1) Par.?
sa kathayati deva mayā vipaśyī samyaksambuddhastvatprathamata upanimantritaḥ // (482.1) Par.?
ahameva bhojayāmi // (483.1) Par.?
rājā kathayati gṛhapate yadyapyevaṃ tathāpi tvaṃ mama viṣayanivāsī // (484.1) Par.?
nārhāmyahaṃ tvatprathamato bhojayitum deva yadyapyahaṃ tava viṣayanivāsī tathāpi yena pūrvanimantritaḥ sa eva bhojayati // (485.1) Par.?
nātra devasya nirbandho yuktaḥ // (486.1) Par.?
na te gṛhapate kāmakāraṃ dadāmi // (487.1) Par.?
api tu yo bhaktottarikayā jeṣyati so 'vaśiṣṭaṃ kālaṃ bhojayiṣyati // (488.1) Par.?
tathā bhavatu ityanaṅgaṇo gṛhapatiḥ pratyaśrauṣīt // (489.1) Par.?
tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate // (490.1) Par.?
p. 285
atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yenānaṅgaṇasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ // (491.1) Par.?
upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (492.1) Par.?
athānaṅgaṇo gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati // (493.1) Par.?
anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya // (494.1) Par.?
atha vipaśyī samyaksambuddho 'naṅgaṇaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati // (495.1) Par.?
anekaparyāyeṇa dharmyayā kathayā saṃdarśya samuttejya saṃpraharṣya prakrāntaḥ // (496.1) Par.?
evaṃ bandhumatā rājñā bhojitaḥ // (497.1) Par.?
eṣa eva grantho vistareṇa kartavyaḥ // (498.1) Par.?
na kvacidbhaktottarikayā parājayati // (499.1) Par.?
tato bandhumān rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ // (500.1) Par.?
amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti // (501.1) Par.?
kāṣṭhavikrayo vidhāryatāmiti // (502.1) Par.?
rājñā ghaṇṭāvaghoṣaṇaṃ kāritam // (503.1) Par.?
bhavanto na kenacit madviṣayanivāsinā kāṣṭhaṃ vikretavyam // (504.1) Par.?
yo vikrīṇīte tena madviṣaye na vastavyamiti // (505.1) Par.?
anaṅgaṇo gṛhapatirgandhakāṣṭhairbhaktaṃ sādhayitumārabdhaḥ // (506.1) Par.?
sugandhatailena ca vastrāṇi tīmayitvā khādyakānyullāḍayitum // (507.1) Par.?
surabhiṇā gandhena sarvā bandhumatī nagarī sphuṭā saṃvṛttā // (508.1) Par.?
bandhumān rājā pṛcchati bhavantaḥ kuta eṣa manojñagandha iti tairvistareṇa samākhyātam // (509.1) Par.?
sa kathayati ahamapyevaṃ karomi // (510.1) Par.?
p. 286
kiṃ mama vibhavo nāstīti amātyāḥ kathayanti deva kasyārthe evaṃ kriyate ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati // (511.1) Par.?
devasyaiva sarvaṃ santaḥsvāpateyaṃ bhaviṣyati // (512.1) Par.?
kāṣṭhavikrayo 'nujñāsyatām iti // (513.1) Par.?
tena kāṣṭhavikrayo 'nujñātaḥ // (514.1) Par.?
anaṅgaṇena gṛhapatinā śrutaṃ rājñā kāṣṭhavikrayo 'nujñāta iti // (515.1) Par.?
tena cittaṃ pradūṣya kharā vāṅ niścāritā tāvanme bhaktakāṣṭhamasti yenāham enaṃ sahāmātyaṃ citāmāropya dhmāpayāmīti // (516.1) Par.?
rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ // (517.1) Par.?
amātyāḥ kathayanti deva kimarthaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti tena vistareṇa samākhyātam // (518.1) Par.?
te kathayanti deva alaṃ viṣādena // (519.1) Par.?
vayaṃ tathā kariṣyāmo yathā devaścānaṅgaṇaṃ gṛhapatiṃ parājayatīti // (520.1) Par.?
tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā // (521.1) Par.?
tatpratispardhaśobhāvibhūṣito maṇḍavāṭaḥ kāritaḥ // (522.1) Par.?
tasmin nānāratnavibhūṣitāsanavasanasampannaśobhāsanaprajñaptiḥ kāritā // (523.1) Par.?
mṛduviśadasurabhigandhasampanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśas trailokyaguroranurūpa āhāra upasamanvāhṛtaḥ // (524.1) Par.?
tato bandhumān rājā dṛṣṭvā paraṃ vismayamāpannaḥ // (525.1) Par.?
tato vismayāvarjitacittasaṃtatirvipaśyinaḥ samyaksambuddhasya dūtena kālamārocayati samaye bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti // (526.1) Par.?
atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṃkrāntaḥ // (527.1) Par.?
upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (528.1) Par.?
bandhumato rājño maṅgalyābhiṣeko hastināgo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā hastināgā bhikṣūṇām // (529.1) Par.?
p. 287
bandhumato rājño 'gramahiṣī vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati avaśiṣṭā antaḥpurikā avaśiṣṭānāṃ bhikṣūṇām // (530.1) Par.?
anaṅgaṇena gṛhapatinā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa paśya kīdṛśenāhāreṇa bandhumān rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayatīti // (531.1) Par.?
sa gatastāṃ vibhūtiṃ dṛṣṭvā vismayāvarjitamanāstatraivāvasthitaḥ // (532.1) Par.?
evaṃ dvitīyaḥ tṛtīyaḥ preṣitaḥ // (533.1) Par.?
so 'pi tatraiva gatvā avasthitaḥ // (534.1) Par.?
tato 'naṅgaṇo gṛhapatiḥ svayameva gataḥ // (535.1) Par.?
so 'pi tāṃ vibhūtiṃ dṛṣṭvā paraṃ viṣādamāpannaḥ saṃlakṣayati śakyamanyat saṃpādayitum // (536.1) Par.?
kiṃtu hastināmantaḥpurasya ca kuto mama vibhava iti viditvā niveśanaṃ gato dauvārikaṃ puruṣamāmantrayate bhoḥ puruṣa yadi kaścidyācanaka āgacchati sa yat prārthayate taddātavyaṃ no tu praveśaḥ // (537.1) Par.?
ityuktvā śokāgāraṃ praviśya avasthitaḥ // (538.1) Par.?
śakrasya devendrasyādhastāt jñānadarśanaṃ pravartate // (539.1) Par.?
sa saṃlakṣayati ye kecilloke dakṣiṇīyā vipaśyī samyaksambuddhasteṣāmagro dānapatīnāmapyanaṅgaṇo gṛhapatiḥ // (540.1) Par.?
sāhāyyamasya kalpayitavyam // (541.1) Par.?
iti viditvā kauśiko brāhmaṇaveṣamabhinirmāya yenānaṅgaṇasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ // (542.1) Par.?
upasaṃkramya dauvārikaṃ puruṣamāmantrayate gaccha bhoḥ puruṣa anaṅgaṇasya gṛhapateḥ kathaya kauśikagotro brāhmaṇo dvāre tiṣṭhati bhavantaṃ draṣṭukāma iti // (543.1) Par.?
sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti // (544.1) Par.?
yena te prayojanaṃ tadgṛhītvā gaccha // (545.1) Par.?
kiṃ te gṛhapatinā dṛṣṭeneti sa kathayati bhoḥ puruṣa na mama kenacit prayojanam // (546.1) Par.?
ahaṃ gṛhapatimeva draṣṭukāmaḥ // (547.1) Par.?
gaccheti // (548.1) Par.?
tenānaṅgaṇasya gṛhapatergatvā niveditam ārya kauśikasagotro brāhmaṇo dvāre tiṣṭhati āryaṃ draṣṭukāma iti // (549.1) Par.?
sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti // (550.1) Par.?
p. 288
sa kathayati bhoḥ puruṣa yadyevam praveśaya // (551.1) Par.?
sa tena praveśitaḥ // (552.1) Par.?
brāhmaṇaḥ kathayati kasmāt tvaṃ gṛhapate kare kapolaṃ cintāparastiṣṭhasīti sa gṛhapatirgāthāṃ bhāṣate // (553.1) Par.?
na tasya kathayecchokaṃ yaḥ śokānna pramocayet / (554.1) Par.?
tasmai tu kathayecchokaṃ yaḥ śokātsaṃpramocayet // (554.2) Par.?
śakraḥ kathayati gṛhapate kastava śokaḥ kathaya ahaṃ te śokātpramocayāmīti // (555.1) Par.?
tena vistareṇa samākhyātam // (556.1) Par.?
atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ // (557.1) Par.?
atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate gaccha viśvakarman anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya // (558.1) Par.?
paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ // (559.1) Par.?
prativiśiṣṭatarā nagaraśobhā nirmitā divyo maṇḍalavāṭo divyāsanaprajñaptirdivya āhāraḥ samanvāhṛtaḥ // (560.1) Par.?
airāvaṇo nāgarājo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā nāgā avaśiṣṭānāṃ bhikṣūṇām // (561.1) Par.?
śacī devakanyā vipaśyinaṃ samyaksambuddhaṃ sauvarṇena maṇivālavyajanena vījayati avaśiṣṭā apsaraso bhikṣūn // (562.1) Par.?
bandhumatā rājñā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa kīdṛśenāhāreṇānaṅgaṇo gṛhapatir buddhapramukhaṃ bhikṣusaṃghaṃ tarpayatīti sa puruṣastatra gatastāṃ vibhūtiṃ dṛṣṭvā tatraiva avasthitaḥ // (563.1) Par.?
tenāmātyaḥ preṣitaḥ // (564.1) Par.?
so 'pi tatraivāvasthitaḥ // (565.1) Par.?
kumāraḥ preṣitaḥ // (566.1) Par.?
so 'pi tatraivāvasthitaḥ // (567.1) Par.?
tato bandhumān rājā svayameva taddvāraṃ gatvā avasthitaḥ // (568.1) Par.?
vipaśyī samyaksambuddhaḥ kathayati gṛhapate bandhumān rājā dṛṣṭasatyaḥ // (569.1) Par.?
tasyāntike tvayā kharavākkarma niścāritam // (570.1) Par.?
sa eva dvāre tiṣṭhati // (571.1) Par.?
gaccha kṣamayeti // (572.1) Par.?
tenāsau nirgatya kṣamita uktaśca mahārāja praviśa svahastena pariveṣaṇaṃ kuru // (573.1) Par.?
sa praviṣṭaḥ // (574.1) Par.?
paśyati divyāṃ vibhūtim // (575.1) Par.?
p. 289
dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati gṛhapate tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayam iti // (576.1) Par.?
athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti // (577.1) Par.?
kiṃ manyadhve bhikṣavo yo 'sau anaṅgaṇo nāma gṛhapatir eṣa evāsau jyotiṣkaḥ kulaputrastena kālena tena samayena // (578.1) Par.?
yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāṅniścāritā tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ // (579.1) Par.?
yāvadetarhi api citāmāropya dhmāpitaḥ // (580.1) Par.?
yadvipaśyini tathāgate kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ // (581.1) Par.?
divyamānuṣī śrīḥ prādurbhūtā // (582.1) Par.?
mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam // (583.1) Par.?
ahamanena vipaśyinā samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ // (584.1) Par.?
iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipāka ekāntaśuklānāmekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ // (585.1) Par.?
tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ // (586.1) Par.?
ityevaṃ vo bhikṣavaḥ śikṣitavyam // (587.1) Par.?
idamavocadbhagavān // (588.1) Par.?
āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (589.1) Par.?
Duration=1.6000740528107 secs.