UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16184
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ete ha vai prativyāhārāḥ // (1)
Par.?
na haivaṃvid yajñiyām ārtim ārcchati // (2)
Par.?
ya evainam upavadati sa ārtim ārcchati // (3)
Par.?
sa ya enam upavadet taṃ brūyāt pūrṇam evāham etaṃ sāṅgaṃ satanuṃ sarvaṃ yajñaṃ veda // (4)
Par.?
sa yat tvam atronaṃ vettha tat tvayaivāpidadhānīti // (5)
Par.?
sa evārtim ārcchati ya evaṃ vidvāṃsam upavadati // (6)
Par.?
sa eṣa prajāpatir agniṣṭomo 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya etā dviṣṭanā virājo duhānaḥ pañca pañcadaśāni pañca saptadaśāni // (7)
Par.?
tā eva pañca dvātriṃśinīr virājaḥ // (8)
Par.?
duhe ha vai virājaṃ sarvān kāmān ya evaṃ veda // (9)
Par.?
na haivaṃvido 'nṛtaṃ cana vadato yajñaḥ sravati // (10)
Par.?
sravati ha vā anṛtaṃ vadato yajño 'tho ha pūyati // (11) Par.?
no ha tvāvaivaṃvido yajñaḥ sravati na pūyati // (12)
Par.?
tasmāt kurupañcālā dviṣṭanāṃ na duhre // (13)
Par.?
prajāpater ha sā // (14)
Par.?
tasmād v anya udantā duhre // (15)
Par.?
na hi te tāṃ viduḥ // (16)
Par.?
tasmād v anya udantā aśanāyukatarā iva // (17)
Par.?
Duration=0.037848949432373 secs.