Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16185
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa eṣa prajāpatir agniṣṭomaḥ parimaṇḍalo bhūtvānanto bhūtvā śaye // (1) Par.?
tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī // (2) Par.?
api yad idaṃ puruṣe divyaṃ tat parimaṇḍalam // (3) Par.?
etasyaiva nyaṅgam anunyañjānaḥ parimaṇḍalāṃ mahatīm anantāṃ śriyaṃ jayati ya evaṃ veda // (4) Par.?
sa eṣa yajña ūrdhva eva puruṣam anvāyattaḥ // (5) Par.?
tasya pādāv eva bahiṣpavamānam // (6) Par.?
imāny eva catvāry ūrvaṣṭhīvāny ājyāni // (7) Par.?
yad avācīnaṃ nābheḥ sa tricchandā mādhyaṃdinaḥ // (8) Par.?
pṛṣṭhāny eva pṛṣṭhāni // (9) Par.?
ayam ārbhavaḥ // (10) Par.?
idam agniṣṭomasāma // (11) Par.?
taddha nagariṇaṃ dālbhyaṃ brāhmaṇaḥ papraccha kadryaṅ yajña iti // (12) Par.?
sa hovācordhva eva puruṣam anvāyatta iti // (13) Par.?
evaṃ ha tad uvāca // (14) Par.?
sa ya evam etam ūrdhvam ātman yajñaṃ tāyamānaṃ vedordhva eva prajayā paśubhī rohann eti // (15) Par.?
ya u enaṃ pratyañcaṃ veda pratyaṅ bhūtiṃ bhavati // (16) Par.?
tasyedam eva bahiṣpavamānam // (17) Par.?
imāny ājyāni // (18) Par.?
ayaṃ mādhyaṃdinaḥ // (19) Par.?
pṛṣṭhāny eva pṛṣṭhāni // (20) Par.?
ayam ārbhavaḥ // (21) Par.?
pratiṣṭhaiva yajñāyajñīyam // (22) Par.?
pratyaṅ bhūtiṃ bhavati // (23) Par.?
sa ya evam etāv ātman yajñau tāyamānau vedopa hainaṃ yajñau namataḥ // (24) Par.?
Duration=0.049422979354858 secs.