UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16185
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa eṣa prajāpatir agniṣṭomaḥ parimaṇḍalo bhūtvānanto bhūtvā śaye // (1)
Par.?
tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī // (2)
Par.?
api yad idaṃ puruṣe divyaṃ tat parimaṇḍalam // (3)
Par.?
etasyaiva nyaṅgam anunyañjānaḥ parimaṇḍalāṃ mahatīm anantāṃ śriyaṃ jayati ya evaṃ veda // (4)
Par.?
sa eṣa yajña ūrdhva eva puruṣam anvāyattaḥ // (5) Par.?
tasya pādāv eva bahiṣpavamānam // (6)
Par.?
imāny eva catvāry ūrvaṣṭhīvāny ājyāni // (7)
Par.?
yad avācīnaṃ nābheḥ sa tricchandā mādhyaṃdinaḥ // (8)
Par.?
pṛṣṭhāny eva pṛṣṭhāni // (9)
Par.?
ayam ārbhavaḥ // (10)
Par.?
idam agniṣṭomasāma // (11)
Par.?
taddha nagariṇaṃ dālbhyaṃ brāhmaṇaḥ papraccha kadryaṅ yajña iti // (12)
Par.?
sa hovācordhva eva puruṣam anvāyatta iti // (13)
Par.?
evaṃ ha tad uvāca // (14)
Par.?
sa ya evam etam ūrdhvam ātman yajñaṃ tāyamānaṃ vedordhva eva prajayā paśubhī rohann eti // (15)
Par.?
ya u enaṃ pratyañcaṃ veda pratyaṅ bhūtiṃ bhavati // (16)
Par.?
tasyedam eva bahiṣpavamānam // (17)
Par.?
imāny ājyāni // (18)
Par.?
ayaṃ mādhyaṃdinaḥ // (19)
Par.?
pṛṣṭhāny eva pṛṣṭhāni // (20)
Par.?
ayam ārbhavaḥ // (21)
Par.?
pratiṣṭhaiva yajñāyajñīyam // (22)
Par.?
pratyaṅ bhūtiṃ bhavati // (23)
Par.?
sa ya evam etāv ātman yajñau tāyamānau vedopa hainaṃ yajñau namataḥ // (24)
Par.?
Duration=0.049422979354858 secs.