UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16187
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dvir ha vai yajamāno jāyate mithunād anyaj jāyate yajñād anyat // (1)
Par.?
tad yan mithunāj jāyate tad asmai lokāya jāyate // (2)
Par.?
atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate // (3)
Par.?
yajño vai yajamānaḥ // (4)
Par.?
yajñaḥ somo rājā // (5)
Par.?
tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣuṇvanti yajamānam eva tad retaḥ kurvanti // (6) Par.?
prajāpatir eṣa yad udgātā // (7)
Par.?
sa retasaḥ sektā // (9)
Par.?
sa rūpāṇāṃ vikartā // (10)
Par.?
sa yad bahiṣpavamāne retasyāṃ gāyati yajamānam eva tad reto bhūtaṃ siñcati // (11)
Par.?
yad ṛcam asāmnīṃ gāyed asthy eva jāyeta na māṃsam // (12)
Par.?
yat sāmānṛcaṃ gāyen māṃsam eva jāyeta nāsthi // (13)
Par.?
ṛcaṃ sāmnābhiliptāṃ gāyati // (14)
Par.?
tasmāl lomnā tvacā māṃsena puruṣo 'bhilipto jāyate // (15)
Par.?
tasyāṃ na hiṃkuryāt // (16)
Par.?
yaddhiṃkuryād vajreṇa hiṃkāreṇa reto vicchindyāt // (17)
Par.?
yo hi tad api vālena vīyāt sa evainad vicchindyāt // (18)
Par.?
tām adhīyan gāyet // (19)
Par.?
yad anadhīyan gāyed aretaskā garbhā jāyeran // (20)
Par.?
aretaskā ha vai durudgātur vartanyāṃ garbhā jāyante // (21)
Par.?
Duration=0.045618057250977 secs.