Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16189
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāyatrīṃ gāyati // (1) Par.?
prāṇo vai gāyatrī // (2) Par.?
tasyai dve akṣare vyatiṣajati // (3) Par.?
prāṇāpānāv eva tad vyatiṣajati // (4) Par.?
tasmāt prāṇāpānau vyatiṣaktau prajā anusaṃcarata ā ca parā cāyātayāmānau // (5) Par.?
tām adhīyan gāyet // (6) Par.?
yad anadhīyan gāyen mṛtā garbhā jāyeran // (7) Par.?
mṛtā ha vai durudgātur vartanyāṃ garbhā jāyante // (8) Par.?
triṣṭubhaṃ gāyati // (9) Par.?
cakṣur vai triṣṭup // (10) Par.?
tasyai dve akṣare dyotayati // (11) Par.?
cakṣuṣī eva tad dadhāti // (12) Par.?
tasmād yukte iva cakṣuṣī // (13) Par.?
tām adhīyan gāyet // (14) Par.?
yad anadhīyan gāyed andhā garbhā jāyeran // (15) Par.?
andhā ha vai durudgātur vartanyāṃ garbhā jāyante // (16) Par.?
jagatīṃ gāyati // (17) Par.?
śrotraṃ vai jagatī // (18) Par.?
tasyai catvāry akṣarāṇi dyotayati // (19) Par.?
śrotram eva tad dadhāti // (20) Par.?
śrotre dve pariśravaṇe dve // (21) Par.?
tasmāt samānatra san sarvā anudiśaś śṛṇoti // (22) Par.?
api parāṅ yan paścād vadataś śṛṇoti // (23) Par.?
tām adhīyan gāyet // (24) Par.?
yad anadhīyan gāyed badhirā garbhā jāyeran // (25) Par.?
badhirā ha vai durudgātur vartanyāṃ garbhā jāyante // (26) Par.?
anuṣṭubhaṃ gāyati // (27) Par.?
vāg vā anuṣṭup // (28) Par.?
tām arvācīm abhinudan gāyati vāco 'napakramāya // (29) Par.?
yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt // (30) Par.?
tāṃ yad arvācīm abhinudan gāyaty ātmann eva tad vācaṃ pratiṣṭhāpayati // (31) Par.?
tasyai niruktaṃ cāniruktaṃ ca pade gāyati // (32) Par.?
niruktena vai vāco bhuñjate 'niruktam asyā upajīvanīyam // (33) Par.?
bhuṅkte vācopa caināṃ jīvati ya evaṃ veda // (34) Par.?
sa yan niruktam eva gāyed vadeyur eva prajā na tūṣṇīm āsīran // (35) Par.?
atha yad aniruktaṃ gāyet tūṣṇīm eva prajā āsīran na vadeyuḥ // (36) Par.?
yasmān niruktaṃ cāniruktaṃ ca pade gāyati tasmāt prajā vadanti ca tūṣṇīṃ cāsate // (37) Par.?
Duration=0.077612161636353 secs.