UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16190
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tāṃ balavad upabdimatīṃ nighātaṃ gāyet // (1)
Par.?
nighnad iva ha khalu vā etac chando yad anuṣṭup // (2)
Par.?
anuṣṭubhā vai vācā chandasā devā asurān avāco 'vāghnan // (3)
Par.?
tāṃ yad balavad upabdimatīṃ nighātaṃ gāyati bhrātṛvyo vai pāpmā bhrātṛvyam etat pāpmānam avāñcam avahanti śriyam ātmanāśnute // (4)
Par.?
tām adhīyan gāyet // (5)
Par.?
yad anadhīyan gāyed ajihvā garbhā jāyeran // (6)
Par.?
ajihvā ha vai durudgātur vartanyāṃ garbhā jāyante // (7)
Par.?
paṅktiṃ gāyati // (8)
Par.?
ṛtavo vai paṅktiḥ // (9)
Par.?
tāṃ gāyatram eva prasṛtāṃ gāyati // (10)
Par.?
tasmād garbhā jāyamānāḥ prasāryante // (11) Par.?
tām adhīyan gāyet // (12)
Par.?
yad anadhīyan gāyet sāmi garbhāḥ pateyuḥ // (13)
Par.?
sāmi ha vai durudgātur vartanyāṃ garbhāḥ patanti // (14)
Par.?
atha yad etad uttamaṃ tṛcaṃ janmaiva tat // (15)
Par.?
praiva tena janayati // (16)
Par.?
mano vai retasyā prāṇo gāyatrī cakṣus triṣṭup śrotraṃ jagatī vāg anuṣṭup // (17)
Par.?
sa yo mano retasyeti vidvān udgāyati mahāmanā manasvy asmād ājāyate // (18)
Par.?
atha yaḥ prāṇo gāyatrīti vidvān udgāyati sarvam āyur eti // (19)
Par.?
atha yo 'smād ājāyate sa sarvam āyur eti // (20)
Par.?
atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ // (21)
Par.?
atha yaś śrotraṃ jagatīti vidvān udgāyati śuśrūṣuś śrotriyo 'smād ājāyate śravaṇīyaḥ // (22)
Par.?
atha yo vāg anuṣṭub iti vidvān udgāyati śaṃstodgātā
vācorādhy asmād ājāyate // (23)
Par.?
Duration=0.050107955932617 secs.