Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16191
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sabheyaḥ // (1) Par.?
evaṃ hy etat kurupañcālā aviduḥ // (2) Par.?
tasmāt kurupañcāleṣu sarvair vīraiḥ saha vīra ājāyate // (3) Par.?
atha yarhy etad udantāḥ purā nāvediṣus tasmād udanteṣu purā sarvair vīraiḥ saha vīro nājani // (4) Par.?
atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate // (5) Par.?
kurupañcālā ha brahmodyam ūdire // (6) Par.?
te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti // (7) Par.?
taddha na pratyūcuḥ // (8) Par.?
tena haināñ jigyuḥ // (9) Par.?
te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti // (10) Par.?
sarvair ha vā asmād vīraiḥ saha vīra ājāyate ya evaṃ veda // (11) Par.?
tad āhur vigeyā dhurā3 'vigeyā3 iti // (12) Par.?
vigeyā ity āhuḥ // (13) Par.?
Duration=0.018498182296753 secs.