UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16191
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
evaṃ hy etat kurupañcālā aviduḥ // (2)
Par.?
tasmāt kurupañcāleṣu sarvair vīraiḥ saha vīra ājāyate // (3)
Par.?
atha yarhy etad udantāḥ purā nāvediṣus tasmād udanteṣu purā sarvair vīraiḥ saha vīro nājani // (4)
Par.?
atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate // (5)
Par.?
kurupañcālā ha brahmodyam ūdire // (6) Par.?
te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti // (7)
Par.?
taddha na pratyūcuḥ // (8)
Par.?
tena haināñ jigyuḥ // (9)
Par.?
te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti // (10)
Par.?
sarvair ha vā asmād vīraiḥ saha vīra ājāyate ya evaṃ veda // (11)
Par.?
tad āhur vigeyā dhurā3 'vigeyā3 iti // (12)
Par.?
vigeyā ity āhuḥ // (13)
Par.?
Duration=0.031775951385498 secs.