UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16199
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad yathā tūṇiṃ kaśanair vihanyād evam evaitāni sarvāṇi śilpāny āhṛtya brahmaṇy anakti // (1)
Par.?
tasmād vigeyā iti // (2)
Par.?
yato ha vā idam etā vigīyante tato hedaṃ brāhmaṇā jīyante // (3)
Par.?
atha yarhi etā na vijagur annāḍhyā ha brāhmaṇā āsuḥ // (4) Par.?
ekāpacchādevāhasmāsata ekaśakaṭevāvaśehasmadamayitvā satyayajñaḥ pauluṣir yāti // (5)
Par.?
atha yata idam etā vigīyante tato haitāni śilpāni brāhmaṇeṣv adhigamyante // (6)
Par.?
gāyatrīṃ purastād gāyati gāyatrīm upariṣṭāt // (7)
Par.?
brahma vai gāyatrī // (8)
Par.?
brahmaṇaiva tad etāny ubhayataś śilpāni parigṛhṇāti // (9)
Par.?
brahmaṇā hainam etāny ubhayataś śilpāni parigṛhītāny upatiṣṭhante ya evaṃ veda // (10)
Par.?
na vigeyā ity āhuḥ pañcālāḥ // (11)
Par.?
svayaṃvigītā vā etā yaddhuraḥ // (12)
Par.?
anusavanaṃ vā etā vigāyann abhyārohati // (13)
Par.?
atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti // (14)
Par.?
atho ye rāṣṭre vyavabhindāne tiṣṭhata iti // (15)
Par.?
Duration=0.027951955795288 secs.