UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16200
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam // (1)
Par.?
tad evānuṣṭub anvāyattā // (2)
Par.?
sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahmaiva tad brāhmaṇasya sve 'nvābhajati // (3)
Par.?
so 'syāditsata upajihīrṣate // (4)
Par.?
atho asyaiva tat // (5)
Par.?
sve 'nu hy enam ābhajati // (6)
Par.?
atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭup kṣatriyam eva tad brāhmaṇasya sve 'nvābhajati // (7)
Par.?
so 'syāditsata upajihīrṣate // (8)
Par.?
atho asyaiva tat // (9)
Par.?
sve 'nu hy enam ābhajati // (10)
Par.?
atha yaj jagatīṃ gāyati viḍ vai jagatī vaiśyam eva tad brāhmaṇasya sve 'nvābhajati // (11)
Par.?
so 'syāditsata upajihīrṣate // (12)
Par.?
atho asyaiva tat // (13)
Par.?
sve 'nu hy enam ābhajati // (14)
Par.?
tad evānuṣṭub anvāyattā // (15)
Par.?
atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdram eva tad brāhmaṇasya sve 'nvābhajati // (16)
Par.?
so 'syāditsata upajihīrṣate // (17)
Par.?
atho asyaiva tat // (18)
Par.?
sve 'nu hy enam ābhajati // (19)
Par.?
yady
āvṛṅ nāthopavaṃke naiva lipsate // (20)
Par.?
tasmān na vigeyā iti // (21)
Par.?
yato ha vā idam etā vigīyante tato hedaṃ brāhmaṇā jīyante // (22)
Par.?
atha yarhy etā na vijagur ajyeyā ha brāhmaṇā āsuḥ // (23) Par.?
Duration=0.047422170639038 secs.