UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16205
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
retasyāṃ gāyati // (1)
Par.?
retas tat siñcati // (2)
Par.?
tad retaḥ siktaṃ gāyatryodvardhayati varṣīyasā chandasā // (3)
Par.?
tat triṣṭubhodvardhayati varṣīyasā chandasā // (4) Par.?
taj jagatyodvardhayati varṣīyasaiva chandasā // (5)
Par.?
tad yad varṣīyasā varṣīyasā chandasodvardhayati tasmād vardhamānasya bhūyo bhūyo vīryaṃ bhavati // (6)
Par.?
anuṣṭubhā niṣṭhāṃ gacchati hrasīyasaiva chandasā // (7)
Par.?
tasmād uttaravayase pratitarām ivāvavardhate // (8)
Par.?
pañcamyā niṣṭhāṃ gacchati // (9)
Par.?
tasmāt pañcame māsi garbhā vikriyante // (10)
Par.?
anuṣṭubhā vācā niṣṭhāṃ gacchati // (11)
Par.?
tasmād u jīrṇasya vācaṃ śuśrūṣante // (12)
Par.?
śiro vā etad yajñasya yad bahiṣpavamānam // (13)
Par.?
tad vai tat // (14)
Par.?
retasyaivāpi sarva ātmā // (15)
Par.?
Duration=0.028118848800659 secs.