Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16205
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
retasyāṃ gāyati // (1) Par.?
retas tat siñcati // (2) Par.?
tad retaḥ siktaṃ gāyatryodvardhayati varṣīyasā chandasā // (3) Par.?
tat triṣṭubhodvardhayati varṣīyasā chandasā // (4) Par.?
taj jagatyodvardhayati varṣīyasaiva chandasā // (5) Par.?
tad yad varṣīyasā varṣīyasā chandasodvardhayati tasmād vardhamānasya bhūyo bhūyo vīryaṃ bhavati // (6) Par.?
anuṣṭubhā niṣṭhāṃ gacchati hrasīyasaiva chandasā // (7) Par.?
tasmād uttaravayase pratitarām ivāvavardhate // (8) Par.?
pañcamyā niṣṭhāṃ gacchati // (9) Par.?
tasmāt pañcame māsi garbhā vikriyante // (10) Par.?
anuṣṭubhā vācā niṣṭhāṃ gacchati // (11) Par.?
tasmād u jīrṇasya vācaṃ śuśrūṣante // (12) Par.?
śiro vā etad yajñasya yad bahiṣpavamānam // (13) Par.?
tad vai tat // (14) Par.?
retasyaivāpi sarva ātmā // (15) Par.?
Duration=0.028118848800659 secs.