UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12457
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pratyuṣṭaṃ rakṣaḥ / (1.1)
Par.?
pratyuṣṭārātiḥ / (1.2)
Par.?
āyuḥ prāṇaṃ mā nirmārjīḥ / (1.3)
Par.?
cakṣuḥ śrotraṃ mā nirmārjīḥ / (1.4)
Par.?
vācaṃ paśūn mā nirmārjīḥ / (1.5) Par.?
yajñaṃ prajāṃ mā nirmārjīḥ / (1.6)
Par.?
amṛtam asi / (1.10)
Par.?
vaiśvadevam asi // (1.11)
Par.?
havir asi vaiśvānaram unnītaśuṣmaṃ satyaujāḥ / (2.1)
Par.?
saho 'si sahasvārātiṃ sahasva pṛtanāyataḥ // (2.2)
Par.?
sahasravīryam asi / (3.1)
Par.?
tan mā jinva / (3.2)
Par.?
ājyasyājyam asi haviṣo haviḥ satyasya satyam / (3.3)
Par.?
satyābhighṛtaṃ satyena tvābhighārayāmi / (3.4)
Par.?
adabdhena tvā cakṣuṣāvekṣe rāyaspoṣāya suprajāstvāya // (3.5)
Par.?
dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam / (4.1)
Par.?
devavītyai tvā gṛhṇāmi // (4.2)
Par.?
devīr āpaḥ śuddhā yūyaṃ devān
yuyudhvam / (5.1)
Par.?
śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma / (5.2)
Par.?
kṛṣṇo 'sy ākhareṣṭhaḥ / (5.3)
Par.?
agnaye ghṛtaṃ bhava / (5.4)
Par.?
barhiṣe tvā juṣṭaṃ prokṣāmi / (5.6)
Par.?
vedyai tvā juṣṭaṃ prokṣāmi / (5.8)
Par.?
svāhā pitṛbhyo gharmapāvabhyaḥ // (5.9)
Par.?
Duration=0.31022596359253 secs.