UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16212
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
te hāruṇim ūcus tvaṃ vai na ācāryo 'si // (1)
Par.?
tvaṃ prathamo brūṣveti // (2)
Par.?
sa hovāca gāyatrīm evāhaṃ priyam upāsa iti // (3)
Par.?
prāṇo vai gāyatrī // (4)
Par.?
prāṇo vai priyam // (5)
Par.?
na vai prāṇāt preyaḥ kiṃ canāsti // (6) Par.?
sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti // (7)
Par.?
atha hovāca jīvalaḥ kārīrādis triṣṭubham evāhaṃ śriyam upāsa iti // (8)
Par.?
kṣatraṃ vai triṣṭup // (9)
Par.?
kṣatraṃ vai śrīḥ // (10)
Par.?
sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti // (11)
Par.?
atha hovācāṣāḍhaḥ sāvayaso jagatīm evāhaṃ bhūmānaṃ prajātim upāsa iti // (12)
Par.?
bhūmā vai prajātir jagatī chandasām // (13)
Par.?
sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti // (14)
Par.?
atha hovācendradyumno bhāllabeyo 'nuṣṭubham evāhaṃ yaśa upāsa iti // (15)
Par.?
vāg vā anuṣṭup // (16)
Par.?
vāg u vai yaśaḥ // (17)
Par.?
vāg upary upary anyān kīrtiś carati // (18)
Par.?
sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti // (19)
Par.?
Duration=0.030328989028931 secs.