UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16218
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
trayo ha vā ete samudrā yat pavamānā agnir vāyur asāv ādityaḥ // (1)
Par.?
taiś channair udgāyet // (2)
Par.?
sa yarhi vai prajāpatiḥ prajābhyo vṛṣṭim annādyaṃ prayacchati chādyanta ete tarhi // (3) Par.?
prajāpatir eṣa yad udgātā // (4)
Par.?
sa yat pavamānaiś channair udgāyati chādayaty eva yajamānam annādyena chādayaty ātmānaṃ chādayati prajāḥ // (5)
Par.?
bahuvarṣī tatra parjanyo bhavatīti ha smāha kūṭaś śailano yatrāham udgāyāmīti // (6)
Par.?
yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ // (7)
Par.?
rūpaṃ rūpaṃ vāva tatra kalyāṇam ājāyata ity etaddha tad vidvān uvāca // (8)
Par.?
yo vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate // (9)
Par.?
devā vai pavamānāḥ // (10)
Par.?
prajāḥ pṛṣṭhokthāni // (11)
Par.?
taiś channaiḥ parokṣam aniruktaiḥ pavamānair udgāyet // (12)
Par.?
channā iva hi parokṣam aniruktā iva devāḥ // (13)
Par.?
prajāḥ pṛṣṭhokthāni // (14)
Par.?
tair acchannaiḥ pratyakṣaṃ niruktair udgāyet // (15)
Par.?
acchannā iva hi pratyakṣaṃ niruktā iva manuṣyāḥ // (16)
Par.?
etad vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate ya evaṃ veda // (17)
Par.?
Duration=0.033757209777832 secs.