Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11959
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ mayā śrutam // (1.1) Par.?
ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ // (2.1) Par.?
satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrair nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakair devair nāgairyakṣairasurairgaruḍairgandharvaiḥ kinnarairmahoragaiḥ // (3.1) Par.?
lābhī bhagavān prabhūtānāṃ praṇītānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ divyānāṃ mānuṣāṇāṃ ca // (4.1) Par.?
taiśca bhagavān anupaliptaḥ padmamiva vāriṇā // (5.1) Par.?
bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān // (6.1) Par.?
sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate // (7.1) Par.?
sa dharmaṃ deśayati ādau kalyāṇaṃ madhye paryavasāne kalyāṇam // (8.1) Par.?
svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati // (9.1) Par.?
tatra bhagavān bhikṣūnāmantrayate sma sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimaḥ kavaḍaś carama ālopas tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam // (10.1) Par.?
na caiṣāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhet // (11.1) Par.?
yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ tasmāddhetor adattvā asaṃvibhajya paribhujyante āgṛhītena cetasā // (12.1) Par.?
p. 291
utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati // (13.1) Par.?
tatkasya hetor bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ // (14.1) Par.?
rājā bhikṣavaḥ kanakavarṇa āḍhyo mahādhano mahābhogaḥ // (15.1) Par.?
prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ // (16.1) Par.?
rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa // (17.1) Par.?
ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca ramaṇīyā ca // (18.1) Par.?
rājñaḥ kanakavarṇasyāśītir nagarasahasrāṇyabhūvan // (19.1) Par.?
aṣṭādaśa kulakoṭī ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi // (20.1) Par.?
saptapañcāśadgrāmakoṭya ṛddhāḥ sphītāḥ kṣemāḥ subhikṣā ramaṇīyā mahājanākīrṇamanuṣyāḥ // (21.1) Par.?
ṣaṣṭiḥ karvaṭasahasrāṇyabhūvann ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi // (22.1) Par.?
rājñaḥ kanakavarṇasyāṣṭādaśāmātyasahasrāṇy abhūvan // (23.1) Par.?
viṃśatistrīsahasrāṇyantaḥpuramabhūt // (24.1) Par.?
rājā bhikṣavaḥ kanakavarṇo dhārmiko babhūva // (25.1) Par.?
dharmeṇa rājyaṃ kārayati // (26.1) Par.?
athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam // (27.1) Par.?
sarvajāmbudvīpakān manuṣyān akārānagulmān muñceyamiti // (28.1) Par.?
p. 292
atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi // (29.1) Par.?
tasyānenopāyena bahūni varṣāṇi rājyaṃ kārayato 'pareṇa samayena nakṣatraṃ viṣamībhūtaṃ dvādaśa varṣāṇi devo na varṣati // (30.1) Par.?
atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ // (31.1) Par.?
upasaṃkramya rājānaṃ kanakavarṇamidamavocan yatkhalu devo jānīyān nakṣatraṃ viṣamībhūtam dvādaśa varṣāṇi devo na varṣiṣyati // (32.1) Par.?
atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati aho bata me jāmbudvīpakā manuṣyāḥ aho bata me jambudvīpa ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ // (33.1) Par.?
atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat ya ime āḍhyā mahādhanā mahābhogās te śakṣyanti yāpayitum // (34.1) Par.?
ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam // (35.1) Par.?
atha gaṇayitvā māpayeyaṃ māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ kārayeyam // (36.1) Par.?
ekaṃ koṣṭhāgāraṃ kārayitvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ pratyarpayeyamiti // (37.1) Par.?
atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata // (38.1) Par.?
paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti // (39.1) Par.?
ekasmin koṣṭhāgāre sthāpayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ // (40.1) Par.?
p. 293
upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate // (41.1) Par.?
atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata // (42.1) Par.?
paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti // (43.1) Par.?
te yāpayantyekādaśavarṣāṇi dvādaśavarṣaṃ na yāpayanti // (44.1) Par.?
nirgato dvādaśasya varṣasyaiko māso yāvadbahavaḥ strīpuruṣadārakadārikā jighatsitāḥ pipāsitāḥ kālaṃ kurvanti // (45.1) Par.?
tena khalu punaḥ samayena sarvajambudvīpādannādyaṃ parikṣīṇamanyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā // (46.1) Par.?
tena khalu samayena anyatamaścatvāriṃśatkalpasamprasthito bodhisattva imāṃ sahālokadhātumanuprāpto babhūva // (47.1) Par.?
adrākṣīd bodhisattvo 'nyatarasmin vanaṣaṇḍe putraṃ mātrā sārdhaṃ vipratipadyamānam // (48.1) Par.?
dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti // (49.1) Par.?
alaṃ me īdṛśaiḥ sattvair adhārmikair adharmarāgaraktair mithyādṛṣṭakair viṣamalobhābhibhūtair amātṛjñair aśrāmaṇyair abrāhmaṇyair akule jyeṣṭhāpacāyakaiḥ // (50.1) Par.?
p. 294
ka utsahata īdṛśānāṃ sattvānāmarthāya bodhisattvacaryāṃ carituṃ yannvahaṃ svake kārye pratipadyeyam // (51.1) Par.?
atha bodhisattvo yenānyataradvṛkṣamūlaṃ tenopasaṃkrāntaḥ // (52.1) Par.?
upasaṃkramya tasmin vṛkṣamūle niṣaṇṇaḥ // (53.1) Par.?
paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti // (54.1) Par.?
sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān // (55.1) Par.?
atha bhagavān pratyekabuddho yathāprāptānavalokya tasyāṃ velāyāṃ gāthāṃ bhāṣate // (56.1) Par.?
saṃsevamānasya bhavanti snehāḥ snehānvayaṃ sambhavatīha duḥkham / (57.1) Par.?
ādīnavaṃ snehagataṃ viditvā ekaścaret khaḍgaviṣāṇakalpaḥ // (57.2) Par.?
atha tasya bhagavataḥ pratyekabuddhasyaitadabhavad bahūnāṃ me sattvānāmarthāya duṣkarāṇi cīrṇāni na ca kasyacit sattvasya hitaṃ kṛtam // (58.1) Par.?
kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā // (59.1) Par.?
tasyaitadabhavad yannvahaṃ rājānaṃ kanakavarṇamanukampeyam // (60.1) Par.?
yannvahaṃ rājñaḥ kanakavarṇasya niveśanāt piṇḍapātamapahṛtya paribhuñjīya // (61.1) Par.?
atha bhagavān pratyekabuddhastat eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṃkrāntaḥ // (62.1) Par.?
p. 295
tena khalu samayena rājā kanakavarṇa upariprāsādatalagato 'bhūt pañcamātrairamātyasahasraiḥ parivṛtaḥ // (63.1) Par.?
adrākṣīdanyatamo mahāmātrastaṃ bhagavantaṃ pratyekabuddhaṃ dūrata evāgacchantam // (64.1) Par.?
dṛṣṭvā ca punarmahāmātrānāmantrayate paśyata paśyata grāmaṇyaḥ // (65.1) Par.?
dūrata eva lohitapakṣaḥ śakunta ihāgacchati // (66.1) Par.?
dvitīyo mahāmātra evamāha naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ rākṣasa eva ojohāra ihāgacchati // (67.1) Par.?
eṣo 'smākaṃ bhakṣayiṣyati // (68.1) Par.?
atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ na ca rākṣasa ojohāraḥ // (69.1) Par.?
ṛṣireṣo 'smākamanukampayehāgacchati // (70.1) Par.?
atha sa bhagavān pratyekabuddho rājñaḥ kanakavarṇasya prāsāde pratyaṣṭhāt // (71.1) Par.?
atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamutthāyāsanāt pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṣīdayati // (72.1) Par.?
atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavocat kimartham ṛṣe ihābhyāgamanaṃ bhojanārthaṃ mahārāja // (73.1) Par.?
evamukte rājā kanakavarṇaḥ prārodīt // (74.1) Par.?
aśrūṇi pravartayannevamāha aho me dāridryam aho dāridryaṃ yatra hi nāma jambudvīpaiśvaryādhipatyaṃ kārayitvā ekasyāpi ṛṣerasamarthaḥ piṇḍapātaṃ pratipādayitum // (75.1) Par.?
atha yā kanakāvatyāṃ rājadhānyāmadhyuṣitā devatā sā rājñaḥ kanakavarṇasya purastādgāthāṃ bhāṣate // (76.1) Par.?
kiṃ duḥkhaṃ dāridryaṃ kiṃ duḥkhataraṃ tadeva dāridryam // (77.1) Par.?
maraṇasamaṃ dāridryam // (78.1) Par.?
atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā // (79.1) Par.?
atha rājñaḥ kanakavarṇasyaitadabhavat sacet paribhuñje jīviṣye // (80.1) Par.?
atha na paribhokṣye mariṣye // (81.1) Par.?
tasyaitadabhavad yadi paribhokṣye yadi vā na paribhokṣye avaśyaṃ mayā kālaḥ kartavyaḥ // (82.1) Par.?
alaṃ me jīvitena // (83.1) Par.?
kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ // (84.1) Par.?
anena kuśalamūlena sarvajāmbudvīpakānāṃ manuṣyāṇāṃ dāridryasamucchedaḥ syāt // (85.1) Par.?
atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati // (86.1) Par.?
dharmatā punarbhagavatāṃ pratyekabuddhānāṃ kāyikī dharmadeśanā na vācikī // (87.1) Par.?
atha bhagavān pratyekabuddho rājñaḥ kanakavarṇasyāntikāt piṇḍapātramādāya tat eva ṛddhyā uparivihāyasā prakrāntaḥ // (88.1) Par.?
atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt yāvaccakṣuṣpathādatikrānta iti // (89.1) Par.?
atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata grāmaṇyaḥ svakasvakāni niveśanāni // (90.1) Par.?
mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha // (91.1) Par.?
ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti // (92.1) Par.?
atha rājā kanakavarṇaḥ prārodīt // (93.1) Par.?
aśrūṇi pravartayati // (94.1) Par.?
aśrūṇi saṃparimārjya gaṇakamahāmātrāmātyadauvārikapāriṣadyān idamavocad gacchata grāmaṇyo yathāsvakasvakāni niveśanāni // (95.1) Par.?
mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṣyatha // (96.1) Par.?
evamuktā gaṇakamahāmātrāmātyadauvārikapāriṣadyāḥ prarudanto 'śrūṇi pravartayanto 'śrūṇi saṃparimārjya yena rājā kanakavarṇastenopasaṃkrāntāḥ // (97.1) Par.?
p. 297
upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham // (98.1) Par.?
adyāsmākaṃ devasyāpaścimaṃ darśanam // (99.1) Par.?
tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti // (100.1) Par.?
atha tasminneva divase dvitīye 'rdhabhāge vividhasya khādanīyabhojanīyasya varṣaṃ pravarṣati // (101.1) Par.?
idamevamrūpaṃ bhojanamodanasaktavaḥ kulmāṣamatsyamāṃsam idamevamrūpaṃ khādanīyaṃ mūlakhādanīyaṃ skandhakhādanīyaṃ patrakhādanīyaṃ puṣpakhādanīyaṃ phalakhādanīyaṃ tilakhādanīyaṃ khaṇḍaśarkaraguḍakhādanīyaṃ piṣṭakhādanīyam // (102.1) Par.?
atha rājā kanakavarṇo hṛṣṭatuṣṭah udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto gaṇakamahāmātrāmātyadauvārikapārṣadyānāmantrayate paśyatha yūyaṃ grāmaṇyaḥ adyaiva tasyaikapiṇḍapātadānasyāṅkuraḥ prādurbhūtaḥ // (103.1) Par.?
phalamanyadbhaviṣyati // (104.1) Par.?
atha dvitīye divase saptāhaṃ dhānyavarṣaṃ pravarṣanti tadyathā tilataṇḍulā mudgamāṣā yavā godhūmamasūrāḥ śālayaḥ // (105.1) Par.?
saptāhaṃ sarpivarṣaṃ pravarṣanti saptāhaṃ karpāsavarṣaṃ pravarṣanti saptāhaṃ nānāvidhadūṣyavarṣaṃ pravarṣanti saptāhaṃ saptaratnānāṃ varṣaṃ pravarṣanti suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya // (106.1) Par.?
sarvasya rājñaḥ kanakavarṇasyānubhāvena jāmbudvīpakānāṃ manuṣyāṇāṃ dāridryasamucchedo babhūva // (107.1) Par.?
syāt khalu bhikṣavo yuṣmākaṃ kāṅkṣā vimatirvā anyaḥ sa tena kālena tena samayena rājā kanakavarṇo babhūva // (108.1) Par.?
na khalvevaṃ draṣṭavyam // (109.1) Par.?
ahaṃ sa tena kālena tena samayena rājā kanakavarṇo babhūva // (110.1) Par.?
tadanena bhikṣavaḥ paryāyeṇa veditavyam // (111.1) Par.?
sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimakaḥ kavalaścarama ālopaḥ tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam // (112.1) Par.?
na caiṣāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati // (113.1) Par.?
yasmāt tarhi bhikṣavaḥ sattvā na jānate dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam yathā ahaṃ jāne dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam tasmātte 'dattvā asaṃvibhajya paribhuñjate āgṛhītena cetasā utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādattaṃ tiṣṭhati // (114.1) Par.?
na naśyate pūrvakṛtaṃ śubhāśubhaṃ na naśyate sevanaṃ piṇḍatānām / (115.1) Par.?
na naśyate āryajaneṣu bhāṣitaṃ kṛtaṃ kṛtajñeṣu na jātu naśyati // (115.2) Par.?
sukṛtaṃ śobhanaṃ karma duṣkṛtaṃ vāpyaśobhanam / (116.1) Par.?
asti caitasya vipāko avaśya dāsyate phalam // (116.2) Par.?
idamavocadbhagavān // (117.1) Par.?
āttamanasaste bhikṣavo bhikṣuṇyupāsakopāsikādevanāgayakṣagandharvāsuragaruḍakinnaramahoragādayaḥ sarvāvatī ca parṣadbhagavato bhāṣitamabhyanandan // (118.1) Par.?
Duration=0.33880496025085 secs.