Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12526
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ / (1.1) Par.?
uru yantāsi varūtham svāhā // (1.2) Par.?
juṣāṇo aptur ājyasya vetu svāhā // (2.1) Par.?
agne naya supathā rāye asmān viśvāni deva vayunāni vidvān / (3.1) Par.?
yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema // (3.2) Par.?
uru viṣṇo vikramasvoru kṣayāya nas kṛdhi / (4.1) Par.?
ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā // (4.2) Par.?
evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīram amṛtasya gopām / (5.1) Par.?
sa naḥ śarma trivarūthaṃ viyaṃsat pātaṃ no dyāvāpṛthivī upasthe // (5.2) Par.?
urv antarikṣaṃ vīhy adityāḥ sadā āsīda / (6.1) Par.?
deva savitar eṣa te somaḥ / (6.2) Par.?
taṃ rakṣasva / (6.3) Par.?
mā tvā dabhan duścakṣās te māvakśat / (6.4) Par.?
etat tvaṃ deva soma devān upāvṛtedam ahaṃ manuṣyānt saha rāyaspoṣeṇa prajayā copāvarte / (6.5) Par.?
namo devebhyaḥ / (6.6) Par.?
svadhā pitṛbhyaḥ / (6.7) Par.?
nir varuṇasya pāśād amukṣi svar abhivyakśaṃ jyotir vaiśvānaram / (6.8) Par.?
agne vratapate yā tava tanūr mayy abhūd eṣā sā tvayi / (6.9) Par.?
agne vratapate yā mama tanūs tvayy abhūd iyaṃ sā mayi / (6.10) Par.?
punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai // (6.11) Par.?
Duration=0.15888214111328 secs.