UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12526
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ / (1.1)
Par.?
uru yantāsi varūtham svāhā // (1.2)
Par.?
juṣāṇo aptur ājyasya vetu svāhā // (2.1)
Par.?
agne naya supathā rāye asmān viśvāni deva vayunāni vidvān / (3.1)
Par.?
yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema // (3.2)
Par.?
uru viṣṇo vikramasvoru kṣayāya nas kṛdhi / (4.1)
Par.?
ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā // (4.2)
Par.?
evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīram amṛtasya gopām / (5.1)
Par.?
sa naḥ śarma trivarūthaṃ viyaṃsat pātaṃ no dyāvāpṛthivī upasthe // (5.2)
Par.?
urv antarikṣaṃ vīhy adityāḥ sadā āsīda / (6.1)
Par.?
deva savitar eṣa te somaḥ / (6.2)
Par.?
taṃ rakṣasva / (6.3)
Par.?
mā tvā dabhan duścakṣās te māvakśat / (6.4)
Par.?
etat tvaṃ deva soma devān upāvṛtedam ahaṃ manuṣyānt saha rāyaspoṣeṇa prajayā copāvarte / (6.5) Par.?
namo devebhyaḥ / (6.6)
Par.?
svadhā pitṛbhyaḥ / (6.7)
Par.?
nir varuṇasya pāśād amukṣi svar abhivyakśaṃ jyotir vaiśvānaram / (6.8)
Par.?
agne vratapate yā tava tanūr mayy abhūd eṣā sā tvayi / (6.9)
Par.?
agne vratapate yā mama tanūs tvayy abhūd iyaṃ sā mayi / (6.10)
Par.?
punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai // (6.11)
Par.?
Duration=0.15888214111328 secs.