Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16239
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
daśākṣarā ha sāgra āsa // (1) Par.?
sāpyayanakāmād aṣṭākṣarāṇi padāni cakre // (2) Par.?
yady aticchandasi yadi virāji yasmin kasmiṃścic chandasy aṣṭākṣaraṃ padam adhigamyate gāyatrīm eva tena sarvāṇi chandāṃsy apiyanti // (3) Par.?
sa ya etad evaṃ veda gāyatrīṃ sarvāṇi chandāṃsy apiyantīty abhi hainaṃ svāḥ saṃjānate śreṣṭhatāyai // (4) Par.?
tad āhur ati trivṛtaṃ stomā yanti na gāyatrīṃ chandāṃsīti // (5) Par.?
nāhaiva trivṛtaṃ stomā atiyantīti brūyān no gāyatrīṃ chandāṃsīti // (6) Par.?
triprāyaṇā hi stomās trimadhyās tryudayāḥ // (7) Par.?
etad u gāyatrīṃ sarvāṇi chandāṃsi nātiyanti // (8) Par.?
atha haupāvir āruṇiṃ papracchāruṇa āruṇe kasmai kam anuṣṭub yajñam udyacchatīti // (9) Par.?
taddha na pratyuvāca // (10) Par.?
sa hovācājinam ajināta kaṃ pratata bravīmi māmadhā iti vāva me gautamaḥ procyamānaṃ na manuta iti // (11) Par.?
sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti // (12) Par.?
tad u ha śaśvan na tathā // (13) Par.?
yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti // (14) Par.?
Duration=0.024199962615967 secs.