UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16239
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
daśākṣarā ha sāgra āsa // (1)
Par.?
sāpyayanakāmād aṣṭākṣarāṇi padāni cakre // (2)
Par.?
yady aticchandasi yadi virāji yasmin kasmiṃścic chandasy aṣṭākṣaraṃ padam adhigamyate gāyatrīm eva tena sarvāṇi chandāṃsy apiyanti // (3)
Par.?
sa ya etad evaṃ veda gāyatrīṃ sarvāṇi chandāṃsy apiyantīty abhi hainaṃ svāḥ saṃjānate śreṣṭhatāyai // (4) Par.?
tad āhur ati trivṛtaṃ stomā yanti na gāyatrīṃ chandāṃsīti // (5)
Par.?
nāhaiva trivṛtaṃ stomā atiyantīti brūyān no gāyatrīṃ chandāṃsīti // (6)
Par.?
triprāyaṇā hi stomās trimadhyās tryudayāḥ // (7)
Par.?
etad u gāyatrīṃ sarvāṇi chandāṃsi nātiyanti // (8)
Par.?
atha haupāvir āruṇiṃ papracchāruṇa āruṇe kasmai kam anuṣṭub yajñam udyacchatīti // (9)
Par.?
taddha na pratyuvāca // (10)
Par.?
sa hovācājinam ajināta kaṃ pratata bravīmi
māmadhā iti vāva me gautamaḥ procyamānaṃ na manuta iti // (11)
Par.?
sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti // (12)
Par.?
tad u ha śaśvan na tathā // (13)
Par.?
yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti // (14)
Par.?
Duration=0.024199962615967 secs.