UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16244
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
te puruṣe na samapādayetām // (2) Par.?
te abrūtām ubhe imam āviśāveti // (3)
Par.?
tam ubhe āviśatām // (5)
Par.?
tasmāt puruṣa ubhayīṃ vācaṃ vadati yā ca rāthantarī yā ca bārhatī // (6)
Par.?
te ye rāthantarāḥ paśavo rāthantarīm asya te vācaṃ paśyanta upatiṣṭhante // (7)
Par.?
ye bārhatā bārhatīṃ te // (8)
Par.?
puruṣo vai bṛhadrathantarayoḥ saṃkrośaḥ // (9)
Par.?
sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ // (10)
Par.?
sa yo ha sa bṛhadrathantarayoḥ saṃkrośaḥ puruṣo ya evaṃ veda // (11)
Par.?
evaṃvide vainayoḥ saṃkrośaḥ // (12)
Par.?
Duration=0.022225856781006 secs.