Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16244
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mākakkāreṇa // (1) Par.?
te puruṣe na samapādayetām // (2) Par.?
te abrūtām ubhe imam āviśāveti // (3) Par.?
tatheti // (4) Par.?
tam ubhe āviśatām // (5) Par.?
tasmāt puruṣa ubhayīṃ vācaṃ vadati yā ca rāthantarī yā ca bārhatī // (6) Par.?
te ye rāthantarāḥ paśavo rāthantarīm asya te vācaṃ paśyanta upatiṣṭhante // (7) Par.?
ye bārhatā bārhatīṃ te // (8) Par.?
puruṣo vai bṛhadrathantarayoḥ saṃkrośaḥ // (9) Par.?
sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ // (10) Par.?
sa yo ha sa bṛhadrathantarayoḥ saṃkrośaḥ puruṣo ya evaṃ veda // (11) Par.?
evaṃvide vainayoḥ saṃkrośaḥ // (12) Par.?
Duration=0.022225856781006 secs.