Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16245
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āruṇiṃ ha yāntam udīcyāḥ pariprajighyur āruṇa āruṇe kiyatā bṛhadrathantare prajāḥ prajanayataḥ kiyatā devayaśasam ānaśāte iti // (1) Par.?
taddha na pratyuvāca // (2) Par.?
sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti // (3) Par.?
tam u hāntevāsina īkṣāṃcakrire 'medhayedam itthaṃ pratyavocat // (4) Par.?
anavagatam aha svid asyābhūt // (5) Par.?
hantainaṃ pṛcchāma iti // (6) Par.?
taṃ hocur yat pratyavakṣyaḥ kathaṃ pratyavakṣya iti // (7) Par.?
sa hovāca yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn prajanayataḥ // (8) Par.?
yad dvyakṣareṇottarayor dvipadas tena // (9) Par.?
nidhanenaiva devayaśasam ānaśāte iti pratyavakṣyam iti hovāca yat pratyavakṣyam iti // (10) Par.?
yo vai bṛhadrathantarayor devahūtī veda yanty asya devā havam // (11) Par.?
ūrdhvā vai rathantarasya devahūtir arvācī bṛhataḥ // (12) Par.?
tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam // (13) Par.?
atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk // (14) Par.?
sa ya evam ete bṛhadrathantarayor devahūtī veda yanty asya devā havam // (15) Par.?
Duration=0.032026767730713 secs.