UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16245
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āruṇiṃ ha yāntam udīcyāḥ pariprajighyur āruṇa āruṇe kiyatā bṛhadrathantare prajāḥ prajanayataḥ kiyatā devayaśasam ānaśāte iti // (1)
Par.?
taddha na pratyuvāca // (2)
Par.?
sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti // (3)
Par.?
tam u hāntevāsina īkṣāṃcakrire 'medhayedam itthaṃ pratyavocat // (4)
Par.?
anavagatam aha svid asyābhūt // (5)
Par.?
hantainaṃ pṛcchāma iti // (6)
Par.?
taṃ hocur yat pratyavakṣyaḥ kathaṃ pratyavakṣya iti // (7)
Par.?
sa hovāca yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn prajanayataḥ // (8)
Par.?
yad dvyakṣareṇottarayor dvipadas tena // (9)
Par.?
nidhanenaiva devayaśasam ānaśāte iti pratyavakṣyam iti hovāca yat pratyavakṣyam iti // (10)
Par.?
yo vai bṛhadrathantarayor devahūtī veda yanty asya devā havam // (11)
Par.?
ūrdhvā vai rathantarasya devahūtir arvācī bṛhataḥ // (12)
Par.?
tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam // (13)
Par.?
atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk // (14)
Par.?
sa ya evam ete bṛhadrathantarayor devahūtī veda yanty asya devā havam // (15) Par.?
Duration=0.032026767730713 secs.