Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1415
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'bhayāmalakīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
Klassen von Arzneimitteln
cikitsitaṃ vyādhiharaṃ pathyaṃ sādhanamauṣadham / (3.1) Par.?
prāyaścittaṃ praśamanaṃ prakṛtisthāpanaṃ hitam // (3.2) Par.?
vidyād bheṣajanāmāni bheṣajaṃ dvividhaṃ ca tat / (4.1) Par.?
svasthasyorjaskaraṃ kiṃcit kiṃcidārtasya roganut // (4.2) Par.?
abheṣajaṃ ca dvividhaṃ bādhanaṃ sānubādhanam / (5.1) Par.?
svasthasyorjaskaraṃ yattu tadvṛṣyaṃ tadrasāyanam // (5.2) Par.?
prāyaḥ prāyeṇa rogāṇāṃ dvitīyaṃ praśame matam / (6.1) Par.?
prāyaḥśabdo viśeṣārtho hy ubhayaṃ hy ubhayārthakṛt // (6.2) Par.?
Wirkungen des rasāyanas
dīrghamāyuḥ smṛtiṃ medhāmārogyaṃ taruṇaṃ vayaḥ / (7.1) Par.?
prabhāvarṇasvaraudāryaṃ dehendriyabalaṃ param // (7.2) Par.?
vāksiddhiṃ praṇatiṃ kāntiṃ labhate nā rasāyanāt / (8.1) Par.?
lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam // (8.2) Par.?
apatyasaṃtānakaraṃ yat sadyaḥ sampraharṣaṇam / (9.1) Par.?
vājīvātibalo yena yātyapratihataḥ striyaḥ // (9.2) Par.?
bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate / (10.1) Par.?
jīryato 'pyakṣayaṃ śukraṃ phalavadyena dṛśyate // (10.2) Par.?
prabhūtaśākhaḥ śākhīva yena caityo yathā mahān / (11.1) Par.?
bhavatyarcyo bahumataḥ prajānāṃ subahuprajaḥ // (11.2) Par.?
saṃtānamūlaṃ yeneha pretya cānantyamaśnute / (12.1) Par.?
yaśaḥ śriyaṃ balaṃ puṣṭiṃ vājīkaraṇameva tat // (12.2) Par.?
Arzneimitteltypen
svasthasyorjaskaraṃ tv etad dvividhaṃ proktam auṣadham / (13.1) Par.?
yadvyādhinirghātakaraṃ vakṣyate taccikitsite // (13.2) Par.?
cikitsitārtha etāvān vikārāṇāṃ yadauṣadham / (14.1) Par.?
rasāyanavidhiścāgre vājīkaraṇameva ca // (14.2) Par.?
abheṣajamiti jñeyaṃ viparītaṃ yadauṣadhāt / (15.1) Par.?
tadasevyaṃ niṣevyaṃ tu pravakṣyāmi yadauṣadham // (15.2) Par.?
rasāyanānāṃ dvividhaṃ prayogamṛṣayo viduḥ / (16.1) Par.?
kuṭīprāveśikaṃ caiva vātātapikameva ca // (16.2) Par.?
kuṭīpraveśa
kuṭīprāveśikasyādau vidhiḥ samupadekṣyate / (17.1) Par.?
nṛpavaidyadvijātīnāṃ sādhūnāṃ puṇyakarmaṇām // (17.2) Par.?
nivāse nirbhaye śaste prāpyopakaraṇe pure / (18.1) Par.?
diśi pūrvottarasyāṃ ca subhūmau kārayetkuṭīm // (18.2) Par.?
vistārotsedhasampannāṃ trigarbhāṃ sūkṣmalocanām / (19.1) Par.?
ghanabhittimṛtusukhāṃ suspaṣṭāṃ manasaḥ priyām // (19.2) Par.?
śabdādīnām aśastānām agamyāṃ strīvivarjitām / (20.1) Par.?
iṣṭopakaraṇopetāṃ sajjavaidyauṣadhadvijām // (20.2) Par.?
athodagayane śukle tithinakṣatrapūjite / (21.1) Par.?
muhūrtakaraṇopete praśaste kṛtavāpanaḥ // (21.2) Par.?
dhṛtismṛtibalaṃ kṛtvā śraddadhānaḥ samāhitaḥ / (22.1) Par.?
vidhūya mānasāndoṣān maitrīṃ bhūteṣu cintayan // (22.2) Par.?
devatāḥ pūjayitvāgre dvijātīṃśca pradakṣiṇam / (23.1) Par.?
devagobrāhmaṇān kṛtvā tatas tāṃ praviśet kuṭīm // (23.2) Par.?
tasyāṃ saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ / (24.1) Par.?
rasāyanaṃ prayuñjīta tatpravakṣyāmi śodhanam // (24.2) Par.?
śodhana (vor kuṭīpraveśa)
harītakīnāṃ cūrṇāni saindhavāmalake guḍam / (25.1) Par.?
vacāṃ viḍaṅgaṃ rajanīṃ pippalīṃ viśvabheṣajam // (25.2) Par.?
pibeduṣṇāmbunā jantuḥ snehasvedopapāditaḥ / (26.1) Par.?
tena śuddhaśarīrāya kṛtasaṃsarjanāya ca // (26.2) Par.?
trirātraṃ yāvakaṃ dadyāt pañcāhaṃ vāpi sarpiṣā / (27.1) Par.?
saptāhaṃ vā purāṇasya yāvacchuddhestu varcasaḥ // (27.2) Par.?
Beginn der eig. Behandlung; Pflanzen
śuddhakoṣṭhaṃ tu taṃ jñātvā rasāyanamupācaret / (28.1) Par.?
vayaḥprakṛtisātmyajño yaugikaṃ yasya yadbhavet // (28.2) Par.?
harītakīṃ pañcarasāmuṣṇāmalavaṇāṃ śivām / (29.1) Par.?
doṣānulomanīṃ laghvīṃ vidyāddīpanapācanīm // (29.2) Par.?
āyuṣyāṃ pauṣṭikīṃ dhanyāṃ vayasaḥ sthāpanīṃ parām / (30.1) Par.?
sarvarogapraśamanīṃ buddhīndriyabalapradām // (30.2) Par.?
kuṣṭhaṃ gulmamudāvartaṃ śoṣaṃ pāṇḍvāmayaṃ madam / (31.1) Par.?
arśāṃsi grahaṇīdoṣaṃ purāṇaṃ viṣamajvaram // (31.2) Par.?
hṛdrogaṃ saśirorogam atīsāram arocakam / (32.1) Par.?
kāsaṃ pramehamānāhaṃ plīhānam udaraṃ navam // (32.2) Par.?
kaphaprasekaṃ vaisvaryaṃ vaivarṇyaṃ kāmalāṃ krimīn / (33.1) Par.?
śvayathuṃ tamakaṃ chardiṃ klaibyamaṅgāvasādanam // (33.2) Par.?
srotovibandhān vividhān pralepaṃ hṛdayorasoḥ / (34.1) Par.?
smṛtibuddhipramohaṃ ca jayecchīghraṃ harītakī // (34.2) Par.?
ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ / (35.1) Par.?
severan nābhayām ete kṣuttṛṣṇoṣṇārditāś ca ye // (35.2) Par.?
tān guṇāṃstāni karmāṇi vidyādāmalakīṣvapi / (36.1) Par.?
yānyuktāni harītakyā vīryasya tu viparyayaḥ // (36.2) Par.?
ataścāmṛtakalpāni vidyāt karmabhirīdṛśaiḥ / (37.1) Par.?
harītakīnāṃ śasyāni bhiṣagāmalakasya ca // (37.2) Par.?
oṣadhīnāṃ parā bhūmir himavāñśailasattamaḥ / (38.1) Par.?
tasmātphalāni tajjāni grāhayetkālajāni tu // (38.2) Par.?
āpūrṇarasavīryāṇi kāle kāle yathāvidhi / (39.1) Par.?
ādityapavanacchāyāsalilaprīṇitāni ca // (39.2) Par.?
yāny ajagdhāny apūtīni nirvraṇānyagadāni ca / (40.1) Par.?
teṣāṃ prayogaṃ vakṣyāmi phalānāṃ karma cottamam // (40.2) Par.?
pañcānāṃ pañcamūlānāṃ bhāgān daśapalonmitān / (41.1) Par.?
harītakīsahasraṃ ca triguṇāmalakaṃ navam // (41.2) Par.?
vidārigandhāṃ bṛhatīṃ pṛśniparṇīṃ nidigdhikām / (42.1) Par.?
vidyādvidārigandhādyaṃ śvadaṃṣṭrāpañcamaṃ gaṇam // (42.2) Par.?
bilvāgnimanthaśyonākaṃ kāśmaryamatha pāṭalām / (43.1) Par.?
punarnavāṃ śūrpaparṇyau balām eraṇḍameva ca // (43.2) Par.?
jīvakarṣabhakau medāṃ jīvantīṃ saśatāvarīm / (44.1) Par.?
śarekṣudarbhakāśānāṃ śālīnāṃ mūlameva ca // (44.2) Par.?
ityeṣāṃ pañcamūlānāṃ pañcānāmupakalpayet / (45.1) Par.?
bhāgān yathoktāṃstatsarvaṃ sādhyaṃ daśaguṇe 'mbhasi // (45.2) Par.?
daśabhāgāvaśeṣaṃ tu pūtaṃ taṃ grāhayedrasam / (46.1) Par.?
harītakīśca tāḥ sarvāḥ sarvāṇyāmalakāni ca // (46.2) Par.?
tāni sarvāṇyanasthīni phalānyāpothya kūrcanaiḥ / (47.1) Par.?
vinīya tasminniryūhe cūrṇānīmāni dāpayet // (47.2) Par.?
maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca / (48.1) Par.?
mustānāṃ saviḍaṅgānāṃ candanāguruṇostathā // (48.2) Par.?
madhukasya haridrāyā vacāyāḥ kanakasya ca / (49.1) Par.?
bhāgāṃś catuṣpalān kṛtvā sūkṣmailāyās tvacas tathā // (49.2) Par.?
sitopalāsahasraṃ ca cūrṇitaṃ tulayādhikam / (50.1) Par.?
tailasya hy āḍhakaṃ tatra dadyāt trīṇi ca sarpiṣaḥ // (50.2) Par.?
sādhyamaudumbare pātre tat sarvaṃ mṛdunāgninā / (51.1) Par.?
jñātvā lehyamadagdhaṃ ca śītaṃ kṣaudreṇa saṃsṛjet // (51.2) Par.?
kṣaudrapramāṇaṃ snehārdhaṃ tatsarvaṃ ghṛtabhājane / (52.1) Par.?
tiṣṭhet saṃmūrchitaṃ tasya mātrāṃ kāle prayojayet // (52.2) Par.?
yā noparundhyādāhāramekaṃ mātrā jarāṃ prati / (53.1) Par.?
ṣaṣṭikaḥ payasā cātra jīrṇe bhojanamiṣyate // (53.2) Par.?
vaikhānasā vālakhilyāstathā cānye tapodhanāḥ / (54.1) Par.?
rasāyanamidaṃ prāśya babhūvur amitāyuṣaḥ // (54.2) Par.?
muktvā jīrṇaṃ vapuścāgryamavāpustaruṇaṃ vayaḥ / (55.1) Par.?
vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ // (55.2) Par.?
medhāsmṛtibalopetāś cirarātraṃ tapodhanāḥ / (56.1) Par.?
brāhmaṃ tapo brahmacaryaṃ ceruścātyantaniṣṭhayā // (56.2) Par.?
rasāyanamidaṃ brāhmamāyuṣkāmaḥ prayojayet / (57.1) Par.?
dīrgham āyur vayaś cāgryaṃ kāmāṃśceṣṭān samaśnute // (57.2) Par.?
Rezept
yathoktaguṇānām āmalakānāṃ sahasraṃ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet / (58.1) Par.?
tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti // (58.2) Par.?
idaṃ rasāyanaṃ brāhmaṃ maharṣigaṇasevitam / (59.1) Par.?
bhavatyarogo dīrghāyuḥ prayuñjāno mahābalaḥ // (59.2) Par.?
kāntaḥ prajānāṃ siddhārthaś candrādityasamadyutiḥ / (60.1) Par.?
śrutaṃ dhārayate sattvamārṣaṃ cāsya pravartate // (60.2) Par.?
dharaṇīdharasāraśca vāyunā samavikramaḥ / (61.1) Par.?
sa bhavatyaviṣaṃ cāsya gātre saṃpadyate viṣam // (61.2) Par.?
Cyavanaprāśa
bilvo 'gnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalirbalā / (62.1) Par.?
parṇyaś catasraḥ pippalyaḥ śvadaṃṣṭrā bṛhatīdvayam // (62.2) Par.?
śṛṅgī tāmalakī drākṣā jīvantī puṣkarāguru / (63.1) Par.?
abhayā cāmṛtā ṛddhir jīvakarṣabhakau śaṭī // (63.2) Par.?
mustaṃ punarnavā medā sailā candanamutpalam / (64.1) Par.?
vidārī vṛṣamūlāni kākolī kākanāsikā // (64.2) Par.?
eṣāṃ palonmitān bhāgāñśatāny āmalakasya ca / (65.1) Par.?
pañca dadyāttadaikadhyaṃ jaladroṇe vipācayet // (65.2) Par.?
jñātvā gatarasānyetāny auṣadhānyatha taṃ rasam / (66.1) Par.?
taccāmalakamuddhṛtya niṣkulaṃ tailasarpiṣoḥ // (66.2) Par.?
paladvādaśake bhṛṣṭvā dattvā cārdhatulāṃ bhiṣak / (67.1) Par.?
matsyaṇḍikāyāḥ pūtāyā lehavatsādhu sādhayet // (67.2) Par.?
ṣaṭpalaṃ madhunaścātra siddhaśīte pradāpayet / (68.1) Par.?
catuṣpalaṃ tugākṣīryāḥ pippalīdvipalaṃ tathā // (68.2) Par.?
palamekaṃ nidadhyācca tvagelāpattrakesarāt / (69.1) Par.?
ityayaṃ cyavanaprāśaḥ paramukto rasāyanaḥ // (69.2) Par.?
kāsaśvāsaharaś caiva viśeṣeṇopadiśyate / (70.1) Par.?
kṣīṇakṣatānāṃ vṛddhānāṃ bālānāṃ cāṅgavardhanaḥ // (70.2) Par.?
svarakṣayam urorogaṃ hṛdrogaṃ vātaśoṇitam / (71.1) Par.?
pipāsāṃ śukrasthān doṣāṃścāpyapakarṣati // (71.2) Par.?
asya mātrāṃ prayuñjīta yoparundhyānna bhojanam / (72.1) Par.?
asya prayogāc cyavanaḥ suvṛddho'bhūtpunaryuvā // (72.2) Par.?
medhāṃ smṛtiṃ kāntimanāmayatvam āyuḥprakarṣaṃ balamindriyāṇām / (73.1) Par.?
strīṣu praharṣaṃ paramagnivṛddhiṃ varṇaprasādaṃ pavanānulomyam // (73.2) Par.?
rasāyanasyāsya naraḥ prayogāl labheta jīrṇo 'pi kuṭīpraveśāt / (74.1) Par.?
jarākṛtaṃ rūpamapāsya sarvaṃ bibharti rūpaṃ navayauvanasya // (74.2) Par.?
Āmalakarasāyana
athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt / (75.1) Par.?
anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś cātyantaniṣṭhayā tapaḥ // (75.2) Par.?
(Rezept)
harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt // (76) Par.?
harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati // (77) Par.?
yathāmarāṇām amṛtaṃ yathā bhogavatāṃ sudhā / (78.1) Par.?
tathābhavan maharṣīṇāṃ rasāyanavidhiḥ purā // (78.2) Par.?
na jarāṃ na ca daurbalyaṃ nāturyaṃ nidhanaṃ na ca / (79.1) Par.?
jagmurvarṣasahasrāṇi rasāyanaparāḥ purā // (79.2) Par.?
na kevalaṃ dīrghamihāyuraśnute rasāyanaṃ yo vidhivanniṣevate / (80.1) Par.?
gatiṃ sa devarṣiniṣevitāṃ śubhāṃ prapadyate brahma tatheti cākṣayam // (80.2) Par.?
abhayāmalakīye 'smin ṣaḍ yogāḥ parikīrtitāḥ / (81.1) Par.?
rasāyanānāṃ siddhānām āyur yair anuvartate // (81.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye 'bhayāmalakīyo nāma rasāyanapādaḥ prathamaḥ // (82) Par.?
Duration=0.38138914108276 secs.