Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): darbha grass, darśapūrṇamāsa iṣṭi, full-moon sacrifice
Show parallels Show headlines
Use dependency labeler
Chapter id: 11750
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti // (1) Par.?
ādāyābhimantrayate yajñasya ghoṣad asi iti // (2) Par.?
gārhapatye pratitapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti tris // (3) Par.?
athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti // (4) Par.?
iha barhir āsade iti vediṃ pratyavekṣate // (5) Par.?
atha tāṃ diśam eti yatra barhir vetsyan manyate // (6) Par.?
darbhastambaṃ parigṛhṇāti yāvantam alaṃ prastarāya manyate devānāṃ pariṣūtam asi iti // (7) Par.?
athainam ūrdhvam unmārṣṭi varṣavṛddham asi iti // (8) Par.?
asidenopayacchati devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam iti // (9) Par.?
ācchinatti ācchettā te mā riṣam iti // (10) Par.?
ācchedanāny abhimṛśati devabarhiḥ śatavalśaṃ viroha iti // (11) Par.?
sahasravalśā vi vayaṃ ruhema ity ātmānaṃ pratyabhimṛśate // (12) Par.?
sarvaśa evainaṃ stambaṃ lunoti // (13) Par.?
kṛtvā prastaraṃ nidadhāti pṛthivyāḥ saṃpṛcaḥ pāhi iti // (14) Par.?
tūṣṇīm ata ūrdhvam ayujo muṣṭīn lunoti // (15) Par.?
trīn vā pañca vā sapta vā nava vaikādaśa vā yāvato vālaṃ manyate // (16) Par.?
atha trir anvāhitaṃ śulbaṃ kṛtvāpasalair āveṣṭayati adityai rāsnāsi iti // (17) Par.?
tad udīcīnāgraṃ nidhāya // (18) Par.?
tasmin prastaram abhisaṃbharati susaṃbhṛtā tvā saṃbharāmi iti // (19) Par.?
saṃnahyati indrāṇyai saṃnahanam iti // (20) Par.?
granthiṃ karoti pūṣā te granthiṃ grathnātu iti // (21) Par.?
sa te māsthāt iti paścāt prāñcam upagūhati // (22) Par.?
athainad udyacchate indrasya tvā bāhubhyām udyacche iti // (23) Par.?
śīrṣann adhinidhatte bṛhaspater mūrdhnā harāmi iti // (24) Par.?
aiti urv antarikṣam anvihi iti // (25) Par.?
etyottareṇa gārhapatyam anadhaḥ sādayati devaṃgamam asi iti // (26) Par.?
tad uparīva nidadhāti yatra guptaṃ manyate // (27) Par.?
tūṣṇīṃ paribhojanīyāni lunoti // (28) Par.?
sakṛdācchinnaṃ pitṛbhya ācchinatti // (29) Par.?
atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti // (30) Par.?
vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ tejaskāmasyordhvāgraṃ svargakāmasya // (31) Par.?
vediṃ karoti prāg uttarāt parigrāhāt // (32) Par.?
athāparāhṇe piṇḍapitṛyajñena carati // (33) Par.?
Duration=0.26199007034302 secs.