Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13548
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kadā cana starīr asi nendra saścasi dāśuṣe / (1.1) Par.?
upopen nu maghavan bhūyā in nu te dānaṃ devasya pṛcyate // (1.2) Par.?
upayāmagṛhīto 'si / (2.1) Par.?
ādityebhyas tvā // (2.2) Par.?
kadā cana prayucchasy ubhe nipāsi janmanī / (3.1) Par.?
turīyāditya savanaṃ ta indriyam ātasthā amṛtaṃ divi // (3.2) Par.?
upayāmagṛhīto 'si / (4.1) Par.?
ādityebhyas tvā // (4.2) Par.?
yajño devānāṃ pratyetu sumnam ādityāso bhavatā mṛḍayantaḥ / (5.1) Par.?
ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat // (5.2) Par.?
ahaṃ parastād aham avastād ahaṃ viśvasya bhuvanasya rājā / (6.1) Par.?
ahaṃ sūryam ubhayato dadarśa yad antarikṣaṃ tad u naḥ pitābhūt // (6.2) Par.?
unnambhaya pṛthivīṃ bhinddhy ado divyaṃ nabhaḥ / (7.1) Par.?
udno divyasya no dhātar īśāno viṣyā dṛtim // (7.2) Par.?
Duration=0.11775898933411 secs.