Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12772
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad vai tad agnihotraṃ tryaham eva payasā juhuyāt // (1) Par.?
tad vā agniṣṭomasya rūpam // (2) Par.?
agniṣṭomenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti // (3) Par.?
tad vai tad agnihotraṃ tryaham eva dadhnā juhuyāt // (4) Par.?
tad vai vājapeyasya rūpam // (5) Par.?
vājapeyenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti // (6) Par.?
tad vai tad agnihotraṃ tryaham evājyena juhuyāt // (7) Par.?
tad vā aśvamedhasya rūpam // (8) Par.?
aśvamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti // (9) Par.?
tad vai tad agnihotraṃ tryaham evādbhir juhuyāt // (10) Par.?
tad vai puruṣamedhasya rūpam // (11) Par.?
puruṣamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti // (12) Par.?
svayam ahatavāsā yajamāno 'gnihotraṃ juhuyād ajasreṣv agniṣv apravasan // (13) Par.?
trayodaśīṃ rātriṃ somena vā paśunā veṣṭvotsṛjeta // (14) Par.?
yathā sāvasān kṛtvā prārjayet tādṛk tat // (15) Par.?
tad vai tad agnihotraṃ dvādaśāham eva pūrve manuṣyā juhavāṃcakruḥ // (16) Par.?
tasmāt teṣāṃ duhe dhenur vahaty anaḍvān ādhānapratihito 'śvo 'śvatara upatiṣṭhaty adhikakṣyo hastī vahati // (17) Par.?
Duration=0.055830955505371 secs.