UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13548
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kadā cana starīr asi nendra saścasi dāśuṣe / (1.1)
Par.?
upopen nu maghavan bhūyā in nu te dānaṃ devasya pṛcyate // (1.2) Par.?
upayāmagṛhīto 'si / (2.1)
Par.?
ādityebhyas tvā // (2.2)
Par.?
kadā cana prayucchasy ubhe nipāsi janmanī / (3.1)
Par.?
turīyāditya savanaṃ ta indriyam ātasthā amṛtaṃ divi // (3.2)
Par.?
upayāmagṛhīto 'si / (4.1)
Par.?
ādityebhyas tvā // (4.2)
Par.?
yajño devānāṃ pratyetu sumnam ādityāso bhavatā mṛḍayantaḥ / (5.1)
Par.?
ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat // (5.2)
Par.?
ahaṃ parastād aham avastād ahaṃ viśvasya bhuvanasya rājā / (6.1)
Par.?
ahaṃ sūryam ubhayato dadarśa yad antarikṣaṃ tad u naḥ pitābhūt // (6.2)
Par.?
unnambhaya pṛthivīṃ bhinddhy ado divyaṃ nabhaḥ / (7.1)
Par.?
udno divyasya no dhātar īśāno viṣyā dṛtim // (7.2)
Par.?
Duration=0.11775898933411 secs.