Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16255
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitāṃ svareṇānuṣṭubham abhyārohati // (1) Par.?
prāṇaḥ svaraḥ // (2) Par.?
vāg anuṣṭup // (3) Par.?
etad vai daivyaṃ mithunaṃ yad vāk ca prāṇaś ca // (4) Par.?
daivyam eva tan mithunaṃ dadhāti // (5) Par.?
sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajreṇa daivyaṃ mithunaṃ vīyāt // (6) Par.?
sa yadi svarasyāvakāśaṃ na vinded vāṅnidhanenābhyārohet // (7) Par.?
vāg anuṣṭup // (8) Par.?
vāṅ nidhanam // (9) Par.?
na vai vāg vācaṃ hinasti // (10) Par.?
athaitan madhyenidhanaṃ dvitīyaṃ bhavati // (11) Par.?
vāg vā anuṣṭup // (12) Par.?
tad yad vāco 'nuṣṭubho madhyenidhanaṃ bhavati retassiktir eva sā // (13) Par.?
tat sahiṃkāraṃ bhavati // (14) Par.?
nābhir vai hiṃkāraḥ // (15) Par.?
nābhyo ha vai dhṛtā garbhā avācīnabilebhyo nāvapadyante // (16) Par.?
nābhidhṛtā ha vai garbhāḥ // (17) Par.?
tasyaitad daśākṣaraṃ madhyenidhanaṃ bhavati // (18) Par.?
daśākṣarā virāṭ // (19) Par.?
annaṃ virāṭ // (20) Par.?
etaddha vai tad garbhā annam anaśnanta upajīvanti // (21) Par.?
athaitāṃ svareṇa jagatīm abhyārohati // (22) Par.?
prāṇaḥ svaraḥ // (23) Par.?
puruṣasammita eṣa yat pavamānaḥ // (24) Par.?
svāraṃ purastād bhavati svāram upariṣṭāt // (25) Par.?
tāv imau puruṣasya prāṇāpānau viparyūḍhau // (26) Par.?
tābhyāṃ viṣvañci svarati // (27) Par.?
atha yajñāyajñīyam // (28) Par.?
retassiktir eva sā // (29) Par.?
atha sākamaśvaṃ svāram // (30) Par.?
prāṇo vai svaraḥ // (31) Par.?
asminn evaitad retasi sikte prāṇaṃ pratidadhāti // (32) Par.?
atha saubharaṃ nidhanam // (33) Par.?
janmaiva tat // (34) Par.?
praiva tena janayati // (35) Par.?
atha nārmedham aiḍam // (36) Par.?
paśavo vā iḍā // (37) Par.?
annaṃ paśavaḥ // (38) Par.?
yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat // (39) Par.?
evaṃ prathamaḥ paryāya evaṃ dvitīya evaṃ tṛtīyaḥ // (40) Par.?
Duration=0.081969976425171 secs.