Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, sacrificial fire

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12789
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa vā agnir vaiśvānaro ya eṣa tapati // (1) Par.?
tasya rātriḥ samid ahar jyotī raśmayo dhūmo nakṣatrāṇi viṣphuliṅgāś candramā aṅgārāḥ // (2) Par.?
tasminn etasminn agnau vaiśvānare 'harahar devā amṛtam apo juhvati // (3) Par.?
tasyā āhuter hutāyai somo rājā sambhavati // (4) Par.?
stanayitnur evāgnir vaiśvānaraḥ // (5) Par.?
tasya dyauḥ samid vidyuj jyotir abhrāṇi dhūmo hlādunayo viṣphuliṅgā aśanir aṅgārāḥ // (6) Par.?
tasminn etasminn agnau vaiśvānare 'harahar devāḥ somaṃ rājānaṃ juhvati // (7) Par.?
tasyā āhuter hutāyai vṛṣṭiḥ sambhavati // (8) Par.?
pṛthivy evāgnir vaiśvānaraḥ // (9) Par.?
tasyāntarikṣaṃ samid agnir jyotir vāyur dhūmo marīcayo viṣphuliṅgā diśo 'ṅgārāḥ // (10) Par.?
tasminn etasminn agnau vaiśvānare 'harahar devā vṛṣṭiṃ juhvati // (11) Par.?
tasyā āhuter hutāyā annaṃ sambhavati // (12) Par.?
puruṣa evāgnir vaiśvānaraḥ // (13) Par.?
tasya vāk samic cakṣur jyotiḥ prāṇo dhūmo mano viṣphuliṅgāḥ śrotram aṅgārāḥ // (14) Par.?
tasminn etasminn agnau vaiśvānare 'harahar devā annaṃ juhvati // (15) Par.?
tasyā āhuter hutāyai retaḥ sambhavati // (16) Par.?
stry evāgnir vaiśvānaraḥ // (17) Par.?
tasyopasthaṃ samid yonir jyotir iṣyā dhūmo 'bhinando viṣphuliṅgāḥ saṃsparśo 'ṅgārāḥ // (18) Par.?
tasminn etasminn agnau vaiśvānare 'harahar devā reto juhvati // (19) Par.?
tasyā āhuter hutāyai puruṣaḥ sambhavati // (20) Par.?
so 'tra pañcamyāṃ visṛṣṭyāṃ puruṣo devebhyo jāyate // (21) Par.?
pañcamyāṃ visṛṣṭyāṃ divyā āpaḥ puruṣavāco vadanti yathā yathāmuṃ lokam apyeti // (22) Par.?
Duration=0.065375804901123 secs.