UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12721
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema / (1.1)
Par.?
mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema // (1.2)
Par.?
agne vratapate vratam ālapsye tat te prabrūmas tan no gopāya tañ śakeyam // (2.1)
Par.?
agniṃ hotāram upa taṃ huve devān yajñiyān iha yānyajāmahai / (3.1) Par.?
vyantu devā haviṣo me asyā devā yantu sumanasyamānāḥ // (3.2)
Par.?
yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍhave jātavedaḥ / (4.1)
Par.?
indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te // (4.2)
Par.?
asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām / (5.1)
Par.?
asmākaṃ santv āśiṣaḥ // (5.2)
Par.?
ām āśiṣo dohakāmā indravanto havāmahe / (6.1)
Par.?
dhukṣīmahi prajām iṣam // (6.2)
Par.?
sā me satyāśīr devān gamyājjuṣṭāj juṣṭatarā paṇyāt paṇyatarā // (7.1)
Par.?
areḍatā manasā devān gaccha yajño devān gacchatu yajño devān gamyāt // (8.1)
Par.?
vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni / (9.1)
Par.?
dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu // (9.2)
Par.?
iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ / (10.1)
Par.?
aṅgiraso me asya yajñasya prātaranuvākair ahauṣuḥ // (10.2)
Par.?
tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt // (11.1)
Par.?
Duration=0.11301398277283 secs.