Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites, sacrificial fire

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12800
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasyāgnir evāgnir vaiśvānaraḥ // (1) Par.?
tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ // (2) Par.?
tasminn etasminn agnau vaiśvānare 'harahar devāḥ puruṣaṃ juhvati // (3) Par.?
tasyā āhuter hutāyai puruṣo 'muṃ lokaṃ sambhavati // (4) Par.?
so 'sya lokaḥ punarutthāyai bhavati // (5) Par.?
tasya haitasya devasyāhorātre ardhamāsā māsā ṛtavaḥ saṃvatsaro goptā ya eṣa tapati // (6) Par.?
ahorātre pracare // (7) Par.?
taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti // (8) Par.?
sa kim avidvān pravṛñjyāt // (9) Par.?
tasya ha praharati // (10) Par.?
tasya ha pratirāddhasya tredhā sādhukṛtyā vinaśyati // (11) Par.?
sa tṛtīyam ādatte // (12) Par.?
diśo 'nu tṛtīyam apyeti // (13) Par.?
tṛtīyena sahemaṃ lokam abhyavaiti // (14) Par.?
sa yo hāsya dānajito loko bhavati tasmin niramate // (15) Par.?
tam u ha vai tato mṛtyur evāntata āpnoti // (16) Par.?
anavajito hāsya punarmṛtyur bhavati sa ya evaṃvit syāt // (17) Par.?
sa yadopatāpī syād yatrāsya samaṃ subhūmi spaṣṭaṃ syāt tad brūyād iha me 'gnīn manthateti // (18) Par.?
īśvaro hāgado bhavitoḥ // (19) Par.?
yady u tan na yad asmāl lokāt preyād athainam ādadīran // (20) Par.?
nānāsthālyor agnī opya hareyur anvāhāryapacanād ulmukam // (21) Par.?
ādadīran yajñapātrāṇi sarpir apo dārūṇy anustaraṇīṃ kṣuraṃ nakhanikṛntanam // (22) Par.?
te yanti yatrāsya samaṃ subhūmi spaṣṭaṃ bhavati // (23) Par.?
tad asyāgnīn viharanti // (24) Par.?
Duration=0.056886196136475 secs.