UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16267
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
trīṇi ha vai yajñasyodarāṇi gāyatrī bṛhaty anuṣṭup // (1)
Par.?
atra hy āvapanti // (2)
Par.?
ata uddharanti // (3)
Par.?
tad u yathā madhyena puruṣaḥ suhito vā syād aśanāyed vā tathā tat // (4)
Par.?
atha yathetarāṇy aṅgāni sthitāny evam anyāni stotrāṇi sthitāny eva // (5)
Par.?
catvāry u ha vai sāmāny ekarcebhyo 'tatsthānāni bṛhadrathantare vāmadevyaṃ yajñāyajñīyam iti // (6)
Par.?
tāni yatra kva cānupariplaveraṃs tāni tṛceṣv eva kalpayen naikarceṣu // (7) Par.?
atha ha vai naikarcakalpī syāt // (8)
Par.?
avīrya iva vā eṣa yad ekarcaḥ // (9)
Par.?
ayaṃ vai loka ekarcaḥ // (10)
Par.?
avacchinna iva vā ayam ābhyāṃ lokābhyām // (11)
Par.?
vīryasaṃtatatara iva tṛcaḥ // (12)
Par.?
trayo vā ime lokāḥ // (13)
Par.?
ime hi lokās tṛcaḥ // (14)
Par.?
trayo vā ekasmād vīryavattarāḥ // (15)
Par.?
etasmāddha vā idaṃ bhūyasvī kanīyasvinam atimanyate // (16)
Par.?
yā hi bhūyasī gavyūtir bhūyasy ṛddhis tāṃ tṛcenardhnoti // (17)
Par.?
atha yā kanīyasī gavyūtiḥ kanīyasy ṛddhis tām ekarcenardhnoti // (18)
Par.?
ekarco ha tvāva tṛcāj jyāyān // (19)
Par.?
ekarca iti trīṇy akṣarāṇi // (20)
Par.?
tṛca iti dve // (21)
Par.?
yo ha tvāvaitāny ṛktṛcāṃś cākṣaratṛcāṃś ca vedobhaye me tṛcāḥ kṛtā bhavantīty ubhe haivāsya tṛcāḥ kṛtā bhavanti // (22)
Par.?
atho yad evarksāma hiṃkāras tenāsya tṛcāḥ kṛtā bhavanti // (23)
Par.?
atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti // (24)
Par.?
Duration=0.070677995681763 secs.