Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): milk, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12816
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānaṃ skandet kiṃ tatra karma kā prāyaścittir iti // (1) Par.?
yad eva tatra sthālyāṃ pariśiṣṭaṃ syāt tena juhuyāt // (2) Par.?
yady u nīcī sthālī syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti // (3) Par.?
skannaprāyaścittyaivābhimṛśya askann adhita ity atha yad anyad vindet tena juhuyāt // (4) Par.?
yadā vai skandaty atha dhīyate // (5) Par.?
reto vai payo yonir iyam // (6) Par.?
yonyām evaitad retaḥ pratiṣṭhāpayati // (7) Par.?
anuṣṭhyāsya retaḥ siktaṃ prajāyate ya evaṃ veda // (8) Par.?
amuto vai parjanyaḥ skandatīhauṣadhayo vanaspatayo jāyante // (9) Par.?
puruṣād retaḥ skandati paśubhyaḥ // (10) Par.?
tata idaṃ sarvaṃ prajātam // (11) Par.?
sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt // (12) Par.?
atho yatraitat skannaṃ tad udapātraṃ vaivodakamaṇḍaluṃ vopaninayed bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ // (13) Par.?
etā vai vyāhṛtayaḥ sarvaprāyaścittayaḥ // (14) Par.?
tad anena sarveṇa prāyaścittiṃ kurute // (15) Par.?
Duration=0.032779932022095 secs.