Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12817
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitāni kapālāni saṃcitya yatrāhavanīyasya bhasmoddhṛtaṃ syāt tad upanikiret // (1) Par.?
etad evātra karma // (2) Par.?
atho khalv āhur yat prāca uddrutasya skandet kiṃ tatra karma kā prāyaścittir iti // (3) Par.?
yad eva tatra sruci pariśiṣṭaṃ syāt tena juhuyāt // (4) Par.?
yady u nīcī sruk syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti // (5) Par.?
tasyoktaḥ pratyabhimarśaḥ // (6) Par.?
tad u haike tata eva pratyetyonnayanti // (7) Par.?
tad u tathā na kuryāt // (8) Par.?
yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt // (9) Par.?
ittham eva kuryāt // (10) Par.?
yatraiva skandet tad upaviśet // (11) Par.?
athāsmin sthālīm āhareyuḥ sruvaṃ ca srucaṃ ca nirṇijya // (12) Par.?
tad ada evāsyonneṣyāmīty uktaṃ bhavati // (13) Par.?
atha yathonnītam unnīya samidham ādāya prāk preyāt // (14) Par.?
tad yathā pratyutthāyāmitrān paced evam evaitad avṛttiṃ pāpmānam apahatyāhutiṃ prāpnoti // (15) Par.?
tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ // (16) Par.?
tad u tathā na vidyāt // (17) Par.?
yadā vā etad ayātayāmaṃ bhavaty athaitasyāpi havirātañcanaṃ kurvanti // (18) Par.?
Duration=0.053483963012695 secs.