Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice
Show parallels Show headlines
Use dependency labeler
Chapter id: 12651
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samṛtayajño vā eṣa yad darśapūrṇamāsau // (1) Par.?
kasya vāha yakṣyamāṇasya devatā yajñam āgacchanti kasya vā na // (2) Par.?
bahūnāṃ samānam ahar yajamānānāṃ yaḥ pūrvedyur agniṃ gṛhṇāti sa śvobhūte devatā abhiyajate // (3) Par.?
mamāgne varco vihaveṣv astv iti // (4) Par.?
pūrvam agniṃ gṛhṇāti // (5) Par.?
devatā vā etat pūrvedyur agrahīt // (6) Par.?
tāḥ śvobhūte 'bhiyajate // (7) Par.?
I 4,5(2)
barhiṣā vai pūrṇamāse vratam upayanti vatsair amāvāsyāyām // (8) Par.?
purā vatsānām apākartor daṃpatī aśnīyātām // (9) Par.?
hastā avanijya dakṣiṇato 'gnim upatiṣṭheta // (10) Par.?
agne vratapate vratam ālapsya iti // (11) Par.?
agnir vai devānāṃ vratapatir brāhmaṇo vratabhṛt // (12) Par.?
vratapataya eva procya vratam ālabhate // (13) Par.?
yena havir nirvapsyant syāt tad abhimṛśet // (15) Par.?
devatānāṃ vā eṣa grahaḥ // (16) Par.?
devatā vā etad agrahīt // (17) Par.?
I 4,5(4)
yunajmi tvā brahmaṇā daivyeneti // (18) Par.?
paridhiṣu paridhīyamāṇeṣu vadet // (19) Par.?
agner vā eṣa yogaḥ // (20) Par.?
agnim etad yunakti // (21) Par.?
yukto 'smai havyaṃ vahati // (22) Par.?
asmāsv indra indriyaṃ dadhātv iti // (23) Par.?
iḍāyām upahūyamānāyāṃ vadet // (24) Par.?
iḍāyā vā eṣa dohaḥ // (25) Par.?
iḍāṃ vā etad duhe // (26) Par.?
atho indriyaṃ vā iḍā // (27) Par.?
indriyam evātman dhatte // (28) Par.?
I 4,5(6)
āmāśiṣo dohakāmāḥ // (29) Par.?
ity āśiṣo vai dohakāmā yajamānam abhisarpanti // (30) Par.?
tā dakṣiṇato yajamānalokam upatiṣṭhante // (31) Par.?
tā yathā dhenavo 'dugdhā apakrāmanty evam asmād āśiṣo 'dugdhā apakrāmanti ya evaṃ na veda // (32) Par.?
atha ya evaṃ vedāśiṣa eva duhe // (33) Par.?
I 4,5(7)
sā me satyāśīr devān gamyād iti prastare prahriyamāṇe vadet // (34) Par.?
satyāṃ vā etad āśiṣaṃ devān gamayitvātha varaṃ vṛṇīta // (35) Par.?
etaddha sma vā āhaupāvir jānaśruteyaḥ sahasreṇeṣṭvā kam u ṣvid ato 'dhi varaṃ variṣyāmaha iti // (36) Par.?
sahasreṇa yakṣīya // (37) Par.?
iti ha sma vāva tataḥ purāha // (38) Par.?
I 4,5(8)
vi te muñcāmi raśanāṃ vi raśmīn // (39) Par.?
iti paridhiṣu prahriyamāṇeṣu vadet // (40) Par.?
devatā vā etat svargaṃ lokaṃ gamayitvā pratiṣṭhāpya vyamauk // (41) Par.?
I 4,5(9)
iṣṭo yajño bhṛgubhir iti // (42) Par.?
yajñasya vā eṣa dohaḥ // (43) Par.?
yajñam etad duhe // (44) Par.?
etaddha sma vā āha kapivano bhauvāyanaḥ // (45) Par.?
kim u sa yajñena yajeta yo gām iva yajñaṃ na duhīta // (46) Par.?
sudohataro hi gor iti // (47) Par.?
Duration=0.29562091827393 secs.