Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice
Show parallels Show headlines
Use dependency labeler
Chapter id: 12656
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sad asi san me bhūyāḥ // (1) Par.?
ity āśiṣo vā etāḥ // (2) Par.?
tā evāvarunddhe // (3) Par.?
pūrṇam asi pūrṇaṃ me bhūyāḥ // (4) Par.?
iti pūrṇo ha vā amutrāṅgaiḥ sambhavati // (5) Par.?
sarvam asi sarvaṃ me bhūyāḥ // (6) Par.?
iti sarvo ha vā amutrāṅgaiḥ sambhavati // (7) Par.?
akṣitam asy akṣitaṃ me bhūyāḥ // (8) Par.?
ity akṣito ha vā amutrāṅgaiḥ sambhavati // (9) Par.?
prācyā diśā devā ṛtvijo mārjayantām // (10) Par.?
ity etā vai yajñasya mṛṣṭayaḥ // (11) Par.?
etāḥ śāntayaḥ // (12) Par.?
tā baijavāpayo vidāmakran // (13) Par.?
teṣāṃ mṛṣṭo yajñaḥ śānto 'bhūt // (14) Par.?
aghātukaḥ paśupatiḥ paśūn // (15) Par.?
tad ya evaṃ veda mṛṣṭa evāsya yajñaḥ śānto bhavati // (16) Par.?
aghātukaḥ paśupatiḥ paśūn // (17) Par.?
I 4,7(2)
viṣṇuḥ pṛthivyāṃ vyakraṃsta gāyatreṇa chandaseti // (18) Par.?
viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyan // (19) Par.?
tad viṣṇumukho vā etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam eti // (20) Par.?
aganma svar iti svargam eva lokam eti // (21) Par.?
saṃ jyotiṣābhūmeti jyotir hi svargo lokaḥ // (22) Par.?
idam aham amuṣya prāṇaṃ niveṣṭayāmi // (23) Par.?
iti prāṇam evāsya niveṣṭayati // (24) Par.?
itthaṃ paryāvartate // (25) Par.?
evaṃ hi yajñaḥ paryāvartate // (26) Par.?
atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate // (27) Par.?
I 4,7(3)
tejo 'sīty āha // (28) Par.?
tejo hy agniḥ // (29) Par.?
sa vai hitvā prajāṃ ca paśūṃś ca svar eti // (30) Par.?
yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati // (31) Par.?
agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ // (32) Par.?
sarvam āyur itaḥ // (33) Par.?
nārtiṃ nītaḥ // (34) Par.?
I 4,7(4)
putrasya nāma gṛhṇāti // (35) Par.?
prajām evānu samatānīt // (36) Par.?
sa vai mānuṣam evābhy upāvartate // (37) Par.?
manuṣyasya hi nāma gṛhṇāti // (38) Par.?
yad āhāchinno divyas tantur mā mānuṣaś chedīti divyaṃ caiva mānuṣaṃ ca samatānīt // (39) Par.?
divyād dhāmno mā chitsi mā mānuṣād ity ubhā imaṃ lokaṃ jayataḥ // (40) Par.?
saha svarge loke bhavataḥ // (41) Par.?
Duration=0.31798815727234 secs.