UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11600
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
te ṣaḍ ṛtavaḥ // (1)
Par.?
ṣaḍḍhura etā devatāḥ // (2)
Par.?
etābhis tad devā asurān adhūrvan // (3)
Par.?
yad adhūrvaṃs tasmāddhuro 'bhavan // (4)
Par.?
etābhir asya sarvābhir devatābhiḥ stutaṃ bhavati ya evaṃ veda // (5)
Par.?
etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati // (6)
Par.?
tāṃ haitām eke paṅktiṃ vigāyanti nāvikṛtā garbhā jāyanta iti vadantaḥ sāṃjagmāno dāyivā kovā pavasvā sūryā iti // (7)
Par.?
tad u hovāca śāṭyāyanir yata etāṃ vigāyanti tata idaṃ garbhā muhyanti // (8)
Par.?
yato vai garbhāḥ prasāryante 'tha jāyante // (9)
Par.?
tasmād eṣā gāyatram eva prasṛtā geyeti // (10)
Par.?
tad āhuḥ sa vā adya dhuro vigāyed ya enāḥ saṃgātuṃ vidyād iti // (11)
Par.?
taddhaika āhur bahiṣpavamāne vāva vayaṃ vigāyantaḥ saṃgāyāmo yad o vā iti vāṅnidhanāḥ kurmaḥ // (12)
Par.?
tenaiva naḥ saṃgītā bhavantīti // (13) Par.?
tenājyeṣv ādriyante na pavamānayoḥ // (14)
Par.?
atha haika āhur ājyeṣv eva vayaṃ vigāyantaḥ saṃgāyāma iti // (15)
Par.?
jagatīṃ hotur ājye // (16)
Par.?
jāgato hi hotā // (17)
Par.?
Duration=0.03694486618042 secs.