UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12668
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devān janam agan yajña iti skannam abhimantrayeta // (1)
Par.?
janaṃ vā etad yajñasya gacchati yat skandati // (2)
Par.?
jano hīyam asmad adhi // (3)
Par.?
yajñasya vā etaj janaṃ gatasyāśiṣam avarunddhe // (4)
Par.?
I 4,9(2)
pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmīti pāṅkto yajñaḥ // (5)
Par.?
yāvān eva yajñas tam ālabdhaḥ // (6)
Par.?
ayaṃ vāva yaḥ pavata eṣa yajñaḥ // (7)
Par.?
tam evāgrahīt // (8)
Par.?
pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmītīmā eva pañca diśo 'grahīt // (9)
Par.?
pañcānāṃ tvā salilānāṃ dhartrāya gṛhṇāmīti paśavo vai salilam // (10)
Par.?
paśūn evāgrahīt // (11) Par.?
pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmīti pṛṣṭhāny evāgrahīt // (12)
Par.?
tenāsya pṛṣṭhavantau darśapūrṇamāsau saṃtatā avicchinnau bhavataḥ // (13)
Par.?
pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmīti chandāṃsi vai pañca pañcajanāḥ // (14)
Par.?
chandāṃsy evāgrahīt // (15)
Par.?
caros tvā pañcabilasya dhartrāya gṛhṇāmītīme vai lokāś caruḥ pañcabilaḥ // (16)
Par.?
imān eva lokān agrahīt // (17)
Par.?
dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam / (18.1)
Par.?
devavītyai tvā gṛhṇāmi // (18.2)
Par.?
iti prajñāta ājyagrahaḥ pathāgāt // (19)
Par.?
bhūr asmākaṃ havyaṃ devānām āśiṣo yajamānasyeti bhūtim evātmana āśāste // (20)
Par.?
havyaṃ devebhya āśiṣo yajamānāya // (21)
Par.?
devatābhyas tvā devatābhir gṛhṇāmīti devatābhya evainaṃ devatābhir agrahīt // (22)
Par.?
Duration=0.19805693626404 secs.