Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jyotiṣṭoma, raising the udumbara pillar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13756
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajābhya ūrjaṃ vyabhajat // (1) Par.?
tad udumbaraḥ samabhavat // (2) Par.?
prajāpatir udgātā // (3) Par.?
prājāpatya udumbaraḥ // (4) Par.?
vṛṇate 'nyān ṛtvijo nodgātāram // (5) Par.?
yad udgātā prathamena karmaṇaudumbarīm anvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte // (6) Par.?
tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā mā yonorvāṃ hāsīr iti // (7) Par.?
yad āha āyoṣ ṭvā sadane sādayāmīti yajño vā āyus tasyaitat sadanaṃ kriyate // (8) Par.?
avataś chāyāyām iti yajño vā avatis tasyaiṣā chāyā kriyate yat sadaḥ // (9) Par.?
samudrasya hṛdaya iti madhyato vā ātmano hṛdayaṃ tasmān madhyataḥ sadasa audumbarī mīyate // (10) Par.?
namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan // (11) Par.?
mā mā yonorvāṃ hāsīr iti sāma vai yonorvāṃ sāmna evaitan namaskaroty ārtvijyaṃ kariṣyan // (12) Par.?
nainaṃ sāmāvahate // (13) Par.?
na sāmanyām ārtim ārcchati na sāmno hīyate ya evaṃ vidvān sāmne namaskaroti // (14) Par.?
ya evainam upavadati sa ārtim ārcchati // (15) Par.?
Duration=0.023303031921387 secs.