Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, agniṣṭoma, placing the somakalaśa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13791
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
namaḥ pitṛbhyaḥ pūrvasadbhyoṃ namaḥ sākaṃniṣadbhyom // (1) Par.?
yuñje vācaṃ śatapadīṃ gāye sahasravartanīm / (2.1) Par.?
gāyatraṃ traiṣṭubhaṃ jagad viśvā rūpāṇi saṃbhṛtam / (2.2) Par.?
devā okāṃsi cakrira iti // (2.3) Par.?
yan namaḥ pitṛbhyaḥ pūrvasadbhya iti pitaro vā atra pūrva upasīdanti // (3) Par.?
sa tebhya evaitan namaskaroti // (4) Par.?
namaḥ sākaṃniṣadbhya iti yair eva brāhmaṇaiḥ sahopasīdaty ārtvijyaṃ kariṣyaṃs tebhya evaitan namaskaroti // (5) Par.?
yuñje vācaṃ śatapadīm iti vācam evaitac chatapadīṃ yuṅkte // (6) Par.?
gāye sahasravartanīm iti yuktām evainām etat sahasravartanīṃ bhūtāṃ gāyati // (7) Par.?
gāyatraṃ traiṣṭubhaṃ jagad ity etāni vai trīṇi savanāni tāny evaitāny ātman parigṛhṇīte // (8) Par.?
viśvā rūpāṇi saṃbhṛtam iti yajño vai viśvā rūpāṇi yajñam evaitena saṃbharati // (9) Par.?
devā okāṃsi cakrira iti sadevam evaitena yajñaṃ kurute // (10) Par.?
Duration=0.026798963546753 secs.