Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jyotiṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13804
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhur adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti // (1) Par.?
akarma vayaṃ tad yad asmākaṃ karmety āha hotāraṃ pṛcchateti // (2) Par.?
hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti // (3) Par.?
akarma vayaṃ tad yad asmākaṃ karmety āhodgātāraṃ pṛcchateti // (4) Par.?
udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti // (5) Par.?
akarma vayaṃ tad yad asmākaṃ karmeti brūyād agāsiṣma yad atra geyam iti // (6) Par.?
taṃ yadi brūyus tamāṃsi vā agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti // (7) Par.?
jyotis tad yad ṛk // (8) Par.?
jyotis tad yat sāma // (9) Par.?
jyotis tad yad devatā // (10) Par.?
etāni vā aham jyotīṃṣy agāsiṣaṃ yuṣmān eva tamasā pāpmanā vidhyānīti // (11) Par.?
tamasā caivaināṃs tat pāpmanā ca vidhyati // (12) Par.?
Duration=0.022456884384155 secs.