Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12720
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye bhagine 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta bhagy annādaḥ syām iti // (1) Par.?
prajāpatir vai bhagaḥ // (2) Par.?
yajñaḥ kratuḥ // (3) Par.?
sa imāḥ prajā bhagenābhirakṣati // (4) Par.?
tasmāt sarvo manyate // (5) Par.?
māṃ bhago 'riṣyati māṃ bhago 'riṣyatīti // (6) Par.?
yad agnaye bhagine bhagam eva sākṣād āptvāvarunddhe // (7) Par.?
bhagy annādo bhavati // (8) Par.?
I 4,15(2)
ubhau saha darśapūrṇamāsā ālabhyā // (9) Par.?
ud vā anyaśṛṅge sito mucyate // (10) Par.?
darśo vā etayoḥ pūrvaḥ pūrṇamāsā uttaraḥ // (11) Par.?
atha pūrṇamāsaṃ pūrvam ālabhante // (12) Par.?
tad ayathāpūrvaṃ kriyate // (13) Par.?
tat pūrṇamāsam ālabhamānaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam // (14) Par.?
amāvāsyā vai sarasvatī // (15) Par.?
pūrṇamāsaḥ sarasvān // (16) Par.?
ubhā evainau yathāpūrvaṃ kalpayitvālabhata ṛddhyai // (17) Par.?
ṛdhnoty evātho mithunatvāya // (18) Par.?
Duration=0.08025598526001 secs.