UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12720
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnaye bhagine 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta bhagy annādaḥ syām iti // (1) Par.?
prajāpatir vai bhagaḥ // (2)
Par.?
yajñaḥ kratuḥ // (3)
Par.?
sa imāḥ prajā bhagenābhirakṣati // (4)
Par.?
tasmāt sarvo manyate // (5)
Par.?
māṃ bhago 'riṣyati māṃ bhago 'riṣyatīti // (6)
Par.?
yad agnaye bhagine bhagam eva sākṣād āptvāvarunddhe // (7)
Par.?
bhagy annādo bhavati // (8)
Par.?
I 4,15(2)
ubhau saha darśapūrṇamāsā ālabhyā // (9)
Par.?
ud vā anyaśṛṅge sito mucyate // (10)
Par.?
darśo vā etayoḥ pūrvaḥ pūrṇamāsā uttaraḥ // (11)
Par.?
atha pūrṇamāsaṃ pūrvam ālabhante // (12)
Par.?
tad ayathāpūrvaṃ kriyate // (13)
Par.?
tat pūrṇamāsam ālabhamānaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam // (14)
Par.?
amāvāsyā vai sarasvatī // (15)
Par.?
pūrṇamāsaḥ sarasvān // (16)
Par.?
ubhā evainau yathāpūrvaṃ kalpayitvālabhata ṛddhyai // (17)
Par.?
ṛdhnoty evātho mithunatvāya // (18)
Par.?
Duration=0.08025598526001 secs.