Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): droṇakalaśa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11549
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa yat prathamam apāhan sā kṛṣṇāvirabhavat // (1) Par.?
yad dvitīyam apāhan sā dhūmrāvirabhavat // (2) Par.?
yat tṛtīyam apāhan sā phalguny avirabhavat // (3) Par.?
sa yaṃ kāmayeta pāpīyān syād iti kṛṣṇam asya pavitre 'pyasyet pāpīyān eva bhavati // (4) Par.?
atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati // (5) Par.?
atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute // (6) Par.?
asti hi tatrāpy ādityasya nyaktaṃ // (7) Par.?
tad antareṣe avahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti // (8) Par.?
tad udīcīnadaśaṃ pavitravatyā vitanoti pavitraṃ te vitataṃ brahmaṇaspata iti samaṣṭyai // (9) Par.?
tapoṣ pavitraṃ vitataṃ divas pada iti svargakāmasya // (10) Par.?
arūrucad uṣasaḥ pṛśnir agrayur iti prajākāmasya // (11) Par.?
sarvābhir eva vitanuyād eteṣāṃ sarveṣāṃ kāmānām upāptyai // (12) Par.?
rājānam ānayati // (13) Par.?
tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva // (14) Par.?
sa naḥ pavasva śaṃ gave śaṃ janāya śam arvate // (15) Par.?
śaṃ rājann oṣadhībhya iti // (16) Par.?
śam evodgātre bhavati śaṃ yajamānāya śaṃ prajābhyaḥ // (17) Par.?
adhvaryur āgrayaṇaṃ grahaṃ gṛhṇan hiṃkaroti // (18) Par.?
tad eva hiṃkṛtaṃ bhavati // (19) Par.?
athodgātaikarco gāyatraṃ gāyaty uccā te jātam andhaseti // (20) Par.?
sa ud ity eveto devebhyo havyaṃ vahati // (21) Par.?
divi sad bhūmy ā dada ity amuto vṛṣṭim ācyāvayati // (22) Par.?
tāvimau lokau savāsinau karoti // (23) Par.?
tāvasmai kāmaṃ pinvāte // (24) Par.?
kāmam asmā imau lokau pinvāte ya evaṃ veda // (25) Par.?
Duration=0.071981906890869 secs.