UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16295
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athaite uṣṇikkakubhāv ā pratihārād anavānaṃ geye // (1)
Par.?
saṃśīrṇam ivaitac chandaḥ // (2)
Par.?
puruṣacchandasaṃ hy uṣṇikkakubhau // (3)
Par.?
taddha śamastomī bālākiḥ sāyakaṃ jānaśruteyam antevāsinam udgāpayan svayajñe 'nuvyājahāra // (4)
Par.?
tathā nvā ayaṃ jānaśruteyaḥ sāmāgāsīd yathāsyedānīṃ rudhiram utpatiṣyatīti // (5)
Par.?
atha hājinavāsino yudhyamānāḥ sadaḥ prapeduḥ // (6)
Par.?
tasya ha daṇḍaḥ patitvā rudhiram utpātayāṃcakāra // (7)
Par.?
sa hovācātha kathaṃ gāyed iti // (8)
Par.?
tasmai haitad uvācāsṛg ity eva na nirdyotayet // (9)
Par.?
ho ity eva gāyet // (10)
Par.?
no ha sarvaṃ tṛtīyasavanaṃ channaṃ gāyet // (11)
Par.?
yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt // (12) Par.?
dṛṃhyām eva nirdyotayet // (13)
Par.?
dṛṃhīmān iti vai praśaṃsanti // (14)
Par.?
athaitac chyāvāśvam // (15)
Par.?
aiho vā ehi yā ity evaite gāyanti // (16)
Par.?
vāg anuṣṭup // (18)
Par.?
vācy etad vācā pratitiṣṭhāmeti // (19)
Par.?
taddha tathā gāyantaṃ brahmadattaṃ caikitāneyaṃ gaḍūnā ārkṣākāyaṇo 'nuvyājahāra // (20)
Par.?
tathā nvā ayaṃ dālbhyaś śyāvāśvam agāsīd yathainaṃ svaḥ pāpmābhyārokṣyatīti // (21)
Par.?
tad u hetaro 'nubudhyovāca tatho vāva sa vāmadevyam agāyad yathā rūkṣa evāpaśuś cariṣyatīti // (22)
Par.?
atha ha brahmadattaṃ caikitāneyaṃ brahmadattaḥ prāsenajitaḥ // (23)
Par.?
Duration=0.032427787780762 secs.