Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13853
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhvaryuḥ prastaraṃ haran sarpati // (1) Par.?
tam anumantrayata etad ahaṃ daivyaṃ vājinaṃ saṃmārjmīti // (2) Par.?
saṃmṛṣṭam evainaṃ śāntam ārohati nārtim ārcchati // (3) Par.?
devakṣetraṃ vā eṣo 'dhyavasyati yaḥ somasyodgāyati // (4) Par.?
ya in nu mānuṣāya kṣetrapataye 'procyāvasyati tam in nu sa hinasti vā pra vā yāpayati // (5) Par.?
atha kiṃ yo daivyāya kṣetrapataye 'procyāvasyāt // (6) Par.?
somodgāyodgāya somety āha // (7) Par.?
somo vai devānāṃ kṣetrapatiḥ // (8) Par.?
somāyaiva tad devānāṃ kṣetrapataye procyodgāyati nārtim ārcchati // (9) Par.?
mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāyeti // (10) Par.?
grāvo ha smāha maitreyaḥ kiṃ mama ekasmā āgāsyāmi kim ekasmā iti // (11) Par.?
etena ha sma vai sa tad āha somodgāyodgāya somedam amuṣmā idam amuṣmā iti // (12) Par.?
te ha smāsmai kāmāḥ samṛdhyante // (13) Par.?
devapāśā vā ete vitāyante yad dhiṣṇyā agnayo vihriyante // (14) Par.?
tān yo 'vidvān abhyavaiti devapāśān pratimuñcate // (15) Par.?
eṣā vai yajñasya dvār yad antarāgnīdhraṃ ca cātvālaṃ ca // (16) Par.?
tayābhyaveyāt // (17) Par.?
tayodeyāt // (18) Par.?
dhā vai nāma vediḥ // (19) Par.?
tām abhyavayan brūyād dhā asi sudhāṃ me dhehy āyuṣmantas tvad varcasvanta udgeṣmeti // (20) Par.?
na devapāśān pratimuñcate nārtim ārcchati // (21) Par.?
Duration=0.067721128463745 secs.