Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, bahiṣpavamāna, out-of-doors laud, āstāva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11710
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇān vāvaitat saṃtatya svargaṃ lokaṃ sarpanti yad antar havirdhāne grahān gṛhītvā bahiṣpavamānaṃ sarpanti // (1) Par.?
saṃtatāḥ sarpanti // (2) Par.?
saṃtata iva vai svargo lokaḥ // (3) Par.?
svargasyaiva lokasya saṃtatyā avyavacchedāya // (4) Par.?
prāvabhrā iva sarpanti // (5) Par.?
pratikūla iva vā itas svargo lokaḥ // (6) Par.?
tad yathā vā adaḥ pratikūlam udyan prāvabhra iva bhavatyevam evaitat // (7) Par.?
svargasya lokasya samaṣṭyā anapavyāthāya // (8) Par.?
adhvaryuḥ prathamaḥ sarpati prāṇo yajñasya // (9) Par.?
tasmād yad avacchidyeran prāṇād avacchidyeran pramāyukāḥ syuḥ // (10) Par.?
prastotā dvitīyaḥ sarpati mukhaṃ sāmnaḥ // (11) Par.?
tasmād yad avacchidyeran mukhyām ārtim ārcheyuḥ // (12) Par.?
udgātā tṛtīyaḥ sarpati sarvadevatyaḥ prajāpatiḥ // (13) Par.?
tasmād yad avacchidyeran sarvajyāniṃ jīyeran // (14) Par.?
pratihartā caturthaḥ sarpati turīyaṃ sāmnaḥ // (15) Par.?
tasmād yad avacchidyeraṃs turīyeṇātmano yātayeyuḥ // (16) Par.?
yajamānaḥ pañcamaḥ sarpati // (17) Par.?
pāṅkto yajñaḥ // (18) Par.?
pāṅktāḥ paśavaḥ // (19) Par.?
tasmād yad avacchidyeran yajñāt paśubhyo 'vacchidyeran // (20) Par.?
Duration=0.029072999954224 secs.