Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13855
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmā ṣaṣṭhaḥ sarpati // (1) Par.?
ṣaḍ vai chandāṃsi // (2) Par.?
chandobhir eva tad rakṣaḥ pāpmānam apaghnate // (3) Par.?
sarvaṃ vāvaitad brahma // (4) Par.?
yad brahmā paścād bhavati brahmaṇaiva tad rakṣaḥ pāpmānam apahatya svargaṃ lokaṃ sarpanti // (5) Par.?
prastaraṃ harantaḥ sarpanti // (6) Par.?
yajamāno vai prastaraḥ // (7) Par.?
barhiḥ prajāḥ // (8) Par.?
yad uparyupari barhiḥ prastaraṃ haranti yajamānam eva tat prajāsv adhyūhanti // (9) Par.?
tasmād yajamāna uparyupary evānyāḥ prajāḥ // (10) Par.?
yad upāsyet svargaloko yajamānaḥ syād avāsmāllokācchidyeta // (11) Par.?
yad atyasyed asmin loke pratitiṣṭhed ava svargāllokācchidyeta // (12) Par.?
tad āhur ardhātmā vā eṣa yajamānasya yat patnī // (13) Par.?
yat sā bahirvedi bhavati tenāsmāllokānnāvacchidyate // (14) Par.?
upaivāsyed iti // (15) Par.?
uta vai patnī na bhavati // (16) Par.?
atho yady api syād upaivānyad asyed aty anyad asyet // (17) Par.?
yad upāsyati tena svargalokaḥ // (18) Par.?
yad atyasyati tenāsmāl lokān nāvacchidyate // (19) Par.?
Duration=0.033557891845703 secs.