Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13858
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rathantaravarṇām uttamāṃ gāyanti // (1) Par.?
iyaṃ vai rathantaram // (2) Par.?
asyām evaitat pratitiṣṭhati // (3) Par.?
prajāpatiḥ prajā asṛjata // (4) Par.?
tā enaṃ sṛṣṭā annakāśinīr abhitaḥ samantaṃ paryaviśan // (5) Par.?
tābhyo hiṃkāreṇānnādyam asṛjata // (6) Par.?
tad oṃkāreṇa sṛṣṭam avārayata // (7) Par.?
prajāpatir eṣa yad udgātā // (8) Par.?
tam etat prajā annakāśinīr abhitaḥ samantaṃ pariviśanti // (9) Par.?
tābhyo hiṃkāreṇaivānnādyaṃ sṛjate // (10) Par.?
tad oṃkāreṇa sṛṣṭaṃ vārayate // (11) Par.?
sa yaddhiṃkṛtya noṃkuryāt parāṅ evānnādyam iyāt // (12) Par.?
yat sāma prathamam abhivyāharet kṣatraṃ balam ṛcchet // (13) Par.?
kṣatraṃ hi sāma // (14) Par.?
yad ṛcaṃ prathamam abhivyāhared viśaṃ balam ṛcchet // (15) Par.?
viḍḍhyṛk // (16) Par.?
yajuḥ prathamam abhivyāharati // (17) Par.?
brahma vai yajuḥ // (18) Par.?
brahmavarcasam eva tat karoti // (19) Par.?
bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjam iti // (20) Par.?
yad bhūr bhuvaḥ svar ity etad vai brahmaitad yajuḥ // (21) Par.?
yan madhu kariṣyāmīti prajā vai madhu tā eva tat karoti // (22) Par.?
yan madhu janayiṣyāmīti praivainās taj janayati // (23) Par.?
yan madhu bhaviṣyatīti bhūtim evainās tad gamayati // (24) Par.?
bhadraṃ bhadram iti // (25) Par.?
yad vai puruṣasya vittaṃ tad bhadraṃ gṛhā bhadraṃ prajā bhadraṃ paśavo bhadram // (26) Par.?
tad evaitenāvarunddhe // (27) Par.?
iṣam ūrjam iti // (28) Par.?
varṣaṃ vā iṣe // (29) Par.?
yad upariṣṭād varṣasyaidhate tad ūrje // (30) Par.?
tad evaitenāvarunddhe // (31) Par.?
Duration=0.054466962814331 secs.