Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): vapā, omentum, Netzhaut, vapāhoma
Show parallels Show headlines
Use dependency labeler
Chapter id: 13824
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
anvag adhvaryur vapayā // (1) Par.?
atra vapāśrapaṇī punar anvārabhate yajamānaḥ // (2) Par.?
aiti urv antarikṣam anvihīti // (3) Par.?
etyāhavanīyasyāntam eṣv aṅgāreṣu vapāyai pratitapyamānāyai barhiṣo 'gram upāsyati vāyo vīhi stokānām iti // (4) Par.?
athainām antareṇa yūpaṃ cāhavanīyaṃ copātihṛtya tāṃ dakṣiṇata udaṅmukhaḥ pratiprasthātā śrapayati // (5) Par.?
athaināṃ sruvāhutyābhijuhoti tvām u te dadhire havyavāham iti // (6) Par.?
athāha stokebhyo 'nubrūhīti // (7) Par.?
parihitāsu stokīyāsu śṛtāyāṃ vapāyāṃ juhūpabhṛtāv ādāyātyākramyāśrāvyāha svāhākṛtībhyaḥ preṣya iti // (8) Par.?
vaṣaṭkṛte juhoti // (9) Par.?
athodaṅṅ atyākramya saṃsrāveṇa pṛṣadājyam abhighārya vapām abhighārayati // (10) Par.?
athopastīrya dviḥ sruveṇa vapāṃ samavalumpann āha indrāgnibhyāṃ chāgasya vapāyā medaso 'vadīyamānasyānubrūhīti // (11) Par.?
dvir abhighārayati // (12) Par.?
atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣya iti // (13) Par.?
atha purastātsvāhākṛtiṃ sruvāhutiṃ juhoti svāhā devebhya iti // (14) Par.?
offering the omentum, vapāhoma
vaṣaṭkṛte vapāṃ juhoti jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha / (15.1) Par.?
ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ svāheti // (15.2) Par.?
athopariṣṭātsvāhākṛtiṃ sruvāhutiṃ juhoti devebhyaḥ svāheti // (16) Par.?
atra vapāśrapaṇī anupraharati prācīṃ viśākhāṃ pratīcīm aviśākhāṃ svāhordhvanabhasaṃ mārutaṃ gacchatam iti // (17) Par.?
athaine saṃsrāveṇābhijuhoti // (18) Par.?
athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā samutkramya cātvāle mārjayante // (19) Par.?
hvayanti patnīṃ hvayanti hotāraṃ hvayanti brahmāṇaṃ hvayanti pratiprasthātāraṃ hvayanti praśāstāraṃ hvayanty āgnīdhram ehi yajamāna itīdam āpaḥ pravahata avadyaṃ ca malaṃ ca yat / (20.1) Par.?
yac cābhidudrohānṛtam yac ca śepe abhīruṇam / (20.2) Par.?
nir mā muñcāmi śapathāt nir mā varuṇād uta / (20.3) Par.?
nir mā yamasya paḍbīśāt sarvasmād devakilbiṣāt atho manuṣyakilbiṣāt iti // (20.4) Par.?
athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santviti // (21) Par.?
tāṃ diśam nirukṣati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti // (22) Par.?
athāpa upaspṛśya yathāyatanam upaviśanti // (23) Par.?
Duration=0.24537301063538 secs.