Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13864
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pavasva vāco agriya iti śraiṣṭhyakāmaḥ pratipadaṃ kurvīta // (1) Par.?
prajāpatiḥ prajā asṛjata // (2) Par.?
tā enaṃ sṛṣṭā nāpācāyan // (3) Par.?
so 'kāmayata śraiṣṭhyam āsāṃ prajānāṃ gaccheyam iti // (4) Par.?
sa etāṃ pratipadam apaśyat // (5) Par.?
tayāstuta // (6) Par.?
tato vai sa tāsāṃ prajānāṃ śraiṣṭhyam agacchat // (7) Par.?
gacchati svānāṃ śraiṣṭhyaṃ ya evaṃ veda // (8) Par.?
eṣo ha vai samṛddhā stotriyā yasyai pavasvety ārambhaḥ // (9) Par.?
samṛddhayaivāsya stotriyayā stutaṃ bhavati // (10) Par.?
yo vai daivyaṃ mithunaṃ veda pra mithunena jāyate // (11) Par.?
pavasveti ca vai vāca iti ca daivyaṃ mithunam // (12) Par.?
pra mithunena jāyate ya evaṃ veda // (13) Par.?
sarveṣāṃ vā eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ // (14) Par.?
sarveṣām asya sāmnāṃ pratipadā stutaṃ bhavati // (15) Par.?
soma citrābhir ūtibhir iti // (16) Par.?
somo vai devānāṃ citram // (17) Par.?
somenaiva devānāṃ citreṇa bahur bhavati prajāyate // (18) Par.?
abhi viśvāni kāvyeti // (19) Par.?
viśvam evaitena kāvyam avarunddhe // (20) Par.?
Duration=0.030272006988525 secs.