Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13873
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ete asṛgram indava iti bahūnāṃ saṃyajamānānāṃ pratipadaṃ kuryāt // (1) Par.?
eta eta ity evaināñ jyaiṣṭhyāya śraiṣṭhyāyābhivadati // (2) Par.?
chandasaivainān rūpiṇā samāvadbhājaḥ karoti // (3) Par.?
samāvaty enān yajñasyāśīr āgacchati // (4) Par.?
prajāpatir yat prajā asṛjata tā etayaiva pratipadāsṛjata // (5) Par.?
eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak // (6) Par.?
prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān etayā pratipadodgāyati // (7) Par.?
atho hainās tat saubhāgyenaivābhyānakti // (8) Par.?
asṛkṣata pra vājina iti trayāṇāṃ saṃyajamānānāṃ pratipadaṃ kuryāt // (9) Par.?
chandasaivainān rūpiṇā samāvadbhājaḥ karoti // (10) Par.?
samāvaty enān yajñasyāśīr āgacchati // (11) Par.?
gavyā somāso aśvayeti goaśvam evaibhya etenāvarunddhe // (12) Par.?
śukrāso vīrayāśava iti // (13) Par.?
yajño vai śukraḥ // (14) Par.?
prajā vīraḥ // (15) Par.?
yajñaṃ caivaibhya etena prajāṃ cāvarunddhe // (16) Par.?
yuvaṃ hi sthaḥ svaḥpatī iti dvayoḥ saṃyajamānayoḥ pratipadaṃ kuryāt // (17) Par.?
chandasaivainau rūpiṇā samāvadbhājau karoti // (18) Par.?
samāvaty enau yajñasyāśīr āgacchati // (19) Par.?
Duration=0.045947074890137 secs.