Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12742
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sapta vai bandhumatīr iṣṭakā agnau cityā upadhīyante // (1) Par.?
tā vai tā amuṣmā eva lokāya sapta grāmyā iṣṭakāḥ // (2) Par.?
tā atropadheyāḥ // (3) Par.?
gauś cāśvaś cāśvataraś ca gardabho 'jā cāviś ca puruṣaḥ // (4) Par.?
yad gām ālabhate gavaiva citā bhavanti // (5) Par.?
atho ālabdha evopadhīyante // (6) Par.?
I 5,10(2) Die Metren bei der Verehrung des Gārhapatya-Feuers
parāṅ vā eṣa chandobhiḥ svargaṃ lokam etyanyadanyacchandaḥ samāroham // (7) Par.?
upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati // (8) Par.?
agne tvaṃ no antamā ity eṣā vā agner astaryā priyā tanūr varūthyā // (9) Par.?
tām eva praiti // (10) Par.?
nainam abhidāsant stṛṇute // (11) Par.?
catasṛbhir dvipadābhir upatiṣṭhate // (12) Par.?
catuṣpādo vai paśavaḥ // (13) Par.?
dvipād yajamānaḥ // (14) Par.?
gṛhā gārhapatyaḥ // (15) Par.?
gṛheṣu caiva paśuṣu ca pratitiṣṭhati // (16) Par.?
I 5,10(3) Die Sprche fr die Khe
ūrjā vaḥ paśyāmy ūrjā mā paśyatety ūrjaināḥ paśyati // (17) Par.?
ūrjainaṃ paśyanti // (18) Par.?
rayyā vaḥ paśyāmi rayyā mā paśyateti rayyaināḥ paśyati // (19) Par.?
rayyainaṃ paśyanti // (20) Par.?
saṃpaśyāmi prajā aham iḍaprajaso mānavīḥ / (21.1) Par.?
sarvā bhavantu no gṛhe // (21.2) Par.?
ityaiḍīś ca vā imāḥ prajā mānavīś ca // (22) Par.?
tā evāvārunddha // (23) Par.?
tā ādyā akṛta // (24) Par.?
iḍāḥ stha madhukṛtā itīḍā hy etā madhukṛtaḥ // (25) Par.?
syonā māviśateraṃmadā itīraṃmado hy etāḥ // (26) Par.?
I 5,10(4)
bhuvanam asi sahasrapoṣapuṣīti bhuvanaṃ hy etat sahasrapoṣapuṣi // (27) Par.?
tasya no rāsva tasya te bhaktivāno bhūyāsmety āśiṣam evāśāste // (28) Par.?
iḍāsi vratabhṛd itīḍā hy eṣā vratabhṛt // (29) Par.?
tvayi vrataṃ vratabhṛd asīti vratabhṛddhyeṣā // (30) Par.?
Duration=0.19879078865051 secs.