Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati creates the world, bahiṣpavamāna, out-of-doors laud, war and rivalry of Devas and Asuras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12483
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
teṣāṃ prāṇam eva gāyatryāvṛñjata cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā // (1) Par.?
tad
g.p.m.
prāṇa
ac.s.m.
eva
indecl.
gāyatrī
i.s.f.
∞ āvṛj,
3. pl., Impf.
root
cakṣus
ac.s.n.
śrotra
ac.s.n.
jagatī,
i.s.f.
vāc
ac.s.f.
asmād evainān lokād gāyatryāntarāyann antarikṣāt triṣṭubhāmuṣmāj jagatyā paśubhyo 'nuṣṭubhā // (2) Par.?
idam
ab.s.m.
eva
indecl.
∞ enad
ac.p.m.
loka
ab.s.m.
gāyatrī
i.s.f.
∞ antari,
3. pl., Impf.
root
antarikṣa
ab.s.n.
∞ adas
ab.s.m.
jagatī,
i.s.f.
paśu
ab.p.m.
tān sarvasmād evāntarāyan // (3) Par.?
tad
ac.p.m.
sarva
ab.s.n.
eva
indecl.
∞ antari.
3. pl., Impf.
root
tato vai devā abhavan parāsurāḥ // (4) Par.?
tatas
indecl.
vai
indecl.
deva
n.p.m.
bhū
3. pl., Impf.
root
para
comp.
∞ asura.
n.p.m.
bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda // (5) Par.?
bhū
3. sg., Pre. ind.
ātman
i.s.m.
parās
Abs., indecl.
dviṣ
Pre. ind., n.s.m.
bhū,
3. sg., Pre. ind.
yad
n.s.m.
evam
indecl.
vid.
3. sg., Perf.
yad devā asurān adhūrvaṃs tad dhurāṃ dhūstvaṃ // (6) Par.?
yat
indecl.
deva
n.p.m.
asura
ac.p.m.
dhūrv,
3. pl., Impf.
tad
n.s.n.
dhur
g.p.f.
dhūstva.
n.s.n.
root
dhūrvati dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda // (7) Par.?
dhūrv
3. sg., Pre. ind.
root
dviṣ
Pre. ind., ac.s.m.
bhrātṛvya,
ac.s.m.
yad
n.s.m.
evam
indecl.
vid.
3. sg., Perf.
prajāpatir yat prajā asṛjata tā dhūrbhir evāsṛjata // (8) Par.?
yat
indecl.
prajā
ac.p.f.
sṛj,
3. sg., Impf.
tad
ac.p.f.
dhur
i.p.f.
eva
indecl.
∞ sṛj.
3. sg., Impf.
root
reta eva retasyayāsiñcat // (9) Par.?
prāṇaṃ gāyatryā samairayac cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā // (10) Par.?
prāṇa
ac.s.m.
gāyatrī
i.s.f.
samīray,
3. sg., Impf.
root
cakṣus
ac.s.n.
śrotra
ac.s.n.
jagatī,
i.s.f.
vāc
ac.s.f.
ātmānam eva paṅktyā pratyupādadhāt // (11) Par.?
ātman
ac.s.m.
eva
indecl.
paṅkti
i.s.f.
pratyupadhā.
3. sg., Impf.
root
prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān dhūrbhir udgāyati // (12) Par.?
prajāpati
n.s.m.
eva
indecl.
bhū
PPP, n.s.m.
prajā
ac.p.f.
sṛj,
3. sg., Pre. ind.
root
yad
n.s.m.
evam
indecl.
vid
Perf., n.s.m.
dhur
i.p.f.
udgā.
3. sg., Pre. ind.
Duration=0.021600008010864 secs.